[BJT Page 426]

सुत्तन्तपिटके

अङ्गुत्तरनिकायो

ततियो भागो

पञ्चकनिपातो

5. पञ्चमपण्णासकं

4. आवासिकवग्गो

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

5. 5. 4. 1

(अभावनीय सुत्तं)

31. पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु अभावनीयो होति. कतमेहि पञ्चहि:

न आकप्पसम्पन्नो होति न वत्तसम्पन्नो, न बहुस्सुतो होति न सुतधरो, न पटिसल्लेखिता होति न पटिसल्लाणारामो,* न कल्याणवाचो होति न कल्याणवाक्करणो, दुप्पञ्ञो होति जळो एलमूगो.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु अभावनीयो होति.

पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु भावनीयो होति. कतमेहि पञ्चहि:

[PTS Page 262]

आकप्प सम्पन्नो होति वत्तसम्पन्नो, बहुस्सुतो होति सुतधरो, पटिसल्लेखिता होति पटिसल्लाणारामो, कल्याणवाचो होति कल्याणवाक्करणो, पञ्ञवा होति अजळो अनेळमूगो.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु भावनीयो होतीति.

5. 5. 4. 2

(पियसुत्तं)

(सावत्थिनिदानं)

32. पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि पञ्चहि:

सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. बहुस्सुतो होति सुतधरो सुतसन्निचयो ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सव्यञ्जना1 केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धता 2वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चाति.

*न कल्याणरामो, स्यामपोत्थके अधिकं,

1. सात्थं सव्यञ्जनं मछसं स्या, 2. धाता मछसं

[BJT Page 428]

5. 5. 4. 3

(सोभनसुत्तं)

(सावत्थिनिदानं)

33. पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु आवासं सोभेति. कतमेहि पञ्चहि:

[PTS Page 263]

सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. बहुस्सुतो होति सुतधरो सुतसन्निचयो ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सव्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया. पटिबलो होति उपसङ्कमन्ते धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकमलाभी होति अकिच्छलाभी अकसिरलाभी.

इमेहि खो भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु आवासं सोभेतीति.

5. 5. 4. 4

(बहूपकारसुत्तं)

(सावत्थिनिदानं)

34. पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु आवासस्स बहूपकारो होति. कतमेहि पञ्चहि:

सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. बहुस्सुतो होति सुतधरो सुतसन्निचयो ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सव्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा

खण्डफुल्लं पटिसङ्खरोति. महा खो पन भिक्खुसङ्घो अभिक्कन्तो, नानावेरज्जका भिक्खू गिहीनं उपसङ्कमित्वा आरोचेति: " महा खो आवुसो, भिक्खुसङ्घो अभिक्कन्तो, नानावेरज्जका भिक्खु, करोथ पुञ्ञानि, समयो पुञ्ञानि कातुन्ति" चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकमलाभी होति अकिच्छलाभी अकसिरलाभी.

इमेहि खो भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु आवासस्स बहूपकारो hotã'ti.

5. 5. 4. 5

(अनुकम्पकसुत्तं)

(सावत्थिनिदानं)

35. पञ्चहि भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु गिहीनं अनुकम्पति. कतमेहि पञ्चहि:

अधिसीले समादपेति, धम्मदस्सने निवेसेति, गिलानके उपसङ्कमित्वा सतिं उप्पादेति: 'अरहग्गतं [PTS Page 264] आयस्मन्तो सतिं उपट्ठापेथाऽति महा खो पन भिक्खुसङ्घो अभिक्कन्तो नानावेरज्जका भिक्खू, गिहीनं उपसङ्कमित्वा आरोचेति: "महा खो आवुसो, भिक्खुसङ्घो अभिक्कन्तो, नानावेरज्जका भिक्खू, तरोथ पुञ्ञानि, समयो पुञ्ञानि कातुन्ति. " यं खो पनस्स भोजनं देन्ति लूखं वा पणीतं वा तं अत्तना परिभुञ्जति, सद्धादेय्यं न विनिपातेति.

इमेहि खो भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु गिहीनं अनुकम्पतीति.

[BJT Page 430]

5. 5. 4. 6

(Pañhamaavaõõàrahasuttaü)

(सावत्थिनिदानं)

36. पञ्चहि भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि:

अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति, अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति, सद्धादेय्यं विनिपातेति.

इमेहि खो भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.

पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि:

अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति, अनुविच्च परियोगाहेत्वा पासादनीये ठाने पसादं उपदंसेति, सद्धादेय्यं न विनिपातेति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गेति.

[PTS Page 265]

5. 5. 4. 7

(Dutiyaavaõõàrahasuttaü)

(सावत्थिनिदानं)

37. पञ्चहि भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि:

अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति. आवासमच्छरी होति आवासपलिगेधी, कुलमच्छरी होति कुलपलिगेधी, सद्धादेय्यं विनिपातेति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये

[BJT Page 432.]

पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि:

अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भसति, न आवासमच्छरी होति न आवासपलिगेधी, न कुलमच्छरी होति न कुलपलिगेधी, सद्धादेय्यं न विनिपातेति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गेति.

5. 5. 4. 8

(Tatiyaavaõõàrahasuttaü)

(सावत्थिनिदानं)

38. पञ्चहि भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि:

अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति. आवासमच्छरी होति कुलमच्छरी होति लाभमच्छरि होति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.

पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि:

अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं [PTS Page 266] bhasati, na आवासमच्छरी होति न कुलमच्छरी होति न लाभमच्छरी होति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गेति.

5. 5. 4. 9

(पठमच्छरियसुत्तं)

(सावत्थिनिदानं)

39. पञ्चहि भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि:

आवासमच्छरी होति, कुलमच्छरि होति लाभमच्छरी होति वण्णमच्छरी होति, सद्धादेय्यं विनिपातेति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.

[BJT Page 434]

पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि:

न आवासमच्छरी होति, न कुलमच्छरी होति, न लाभमच्छरी होति, न वण्णमच्छरी होति, सद्धादेय्यं न विनिपातेति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गेति.

5. 5. 4. 10

(दुतिय मच्छरियसुत्तं)

(सावत्थिनिदानं)

40. पञ्चहि भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि:

आवासमच्छरी होति, कुलमच्छरी होति, लाभमच्छरी होति वण्णमच्छरी होति, धम्ममच्छरी होति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.

पञ्चहि भिक्खवे धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि:

न आवासमच्छरी होति, न कुलमच्छरी hoti, na [PTS Page 267] लाभमच्छरी होति, न वण्णमच्छरी होति, न धम्ममच्छरी होति.

इमेहि खो भिक्खवे पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गेति.

आवासिकवग्गो चतुत्थो

तस्सुद्दानं:

अभावनीयो पियसोभना ca1 बहूपकारो अनुकम्पको च

यथाभतं चादि तयो अवण्णारहा दुवे मच्छरिया च वुत्ता2

1. आवासिको अप्पिय सोभनाच सीमु.

2. यथाभतं चापि अवण्णगेधा, चतुक्कमच्छेर पञ्चमेन चापि सीमु

आवासिको पियो च सोभमाना मछसं