[PTS Vol A - 5]

[BJT Vol A - 6]

[PTS Page 311]

[BJT Page 584]

सुत्तन्तपिटके

अङ्गुत्तरनिकायो

एकादसको निपातो

1. निस्सयवग्गो

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

11. 1. 1.

किमत्थिय सुत्तं

एवं मे सुतं: एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच:

किमत्थियानि भन्ते कुसलानि सीलानि किमानिसंसानीति. अविप्पटिसारत्थानि खो आनन्द कुसलानि सीलानि अविप्पटिसारानिसंसानीति.

अविप्पटिसारो पन भन्ते किमत्थियो किमानिसंसोति? अविप्पटिसारो खो आनन्द पामोज्जत्थो1 पामोज्जानिसंसो.

पामोज्जं1 पन भन्ते किमत्थियं किमानिसंसन्ति: पामोज्जं खो आनन्द पीतत्थं पीतानिसंसं.

पीति पन भन्ते किमत्थिया किमानिसंसाति. पीति खो आनन्द पस्सद्धत्था पस्सद्धानिसंसा.

पस्सद्धि पन भन्ते किमत्थिया किमानिसंसाति? पस्सद्धि खो आनन्द सुखत्था सुखानिसंसा.

सुखं पन भन्ते किमत्थियं किमानिसंसन्ति? सुखं खो आनन्द समाधत्थं समाधानिसंसं.

1. पामुज्जत्थो पामुज्जानिसंसो सी. मु

[BJT Page 586]

समाधि पन भन्ते किमत्थो किमानिसंसोति? समाधि खो आनन्द यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो.

यथाभूतञाणदस्सनं पन भन्ते किमत्थियं किमानिसंसन्ति? यथाभूतञाणदस्सनं खो आनन्द निब्बिन्दनत्थं निब्बिदानिसंसं.

निब्बिदा पन भन्ते किमत्थो किमानिसंसोति? निब्बिदा खो आनन्द विरागत्था [PTS Page 312] viràgànisaüsà.

विरागो खो आनन्द विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसोति.

इति खो आनन्द कुसलानि सीलानि अविप्पटिसारत्थानि, अविप्पटिसारानिसंसानि. अविप्पटिसारो पामोज्जत्थो पामोज्जानिसंसो. पामोज्जं पीतत्थं पीतानिसंसं. पीति पस्सद्धत्था पस्सद्धानिसंसा. पस्सद्धि सुखत्था सुखानिसंसा. सुखं समाधत्थं समाधानिसंसं. समाधि यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो. यथाभूतञाणदस्सना निब्बिन्दत्थं निब्बिदानिसंसं, निब्बिदा विरागत्था विरागानिसंसा, विरागो विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो. इति खो आनन्द कुसलानि सीलानि अनुपुब्बेन अग्गाय परेन्तीति.

11. 1. 2.

न चेतनाकरणीय सुत्तं

सीलवतो भिक्खवे सीलसमपन्नस्स न चेतनाय करणीयं 'अविप्पटिसारो मे uppajjatå'ti. धम्मता खो एसा भिक्खवे यं सीलवतो सीलसम्पन्नस्स अविप्पटिसारो उप्पज्जति.

अविप्पटिसारिस्स1 भिक्खवे न चेतनाय करणीयं 'पामोज्जं मे uppajjatå'ti. धम्मता एसा भिक्खवे यं अविप्पटिसारिस्स1 पामोज्जं उप्पज्जति.

1. अविप्पटिसारस्स मछसं

[BJT Page 588]

पमुदितस्स भिक्खवे न चेतनाय करणीयं. पीति मे uppajjatå'ti धम्मता एसा भिक्खवे यं पमुदितस्स पीति उप्पज्जति.

पीतमनस्स भिक्खवे न चेतनाय करणीयं 'कायो मे पस्सम्भतूति. धम्मता एसा भिक्खवे पीतमनस्स कायो पस्सम्भति.

पस्सद्धकायस्स भिक्खवे न चेतनाय करणीयं 'सुखं vediyàmã'ti. धम्मता एसा भिक्खवे यं पस्सद्धकायस्स सुखं उप्पज्जति.

सुखिनो भिक्खवे न चेतनाय करणीयं 'चित्तं मे samàdhãyatå'ti. धम्मता एसा भिक्खवे यं सुखिनो चित्तं समाधियति.

समाहितस्स भिक्खवे न चेतनाय करणीयं 'यथाभूतं1 पजानामि, passàmã'ti. धम्मता [PTS Page 313] एसा भिक्खवे यं समाहितो यथाभूतं पजानाति पस्सति1.

यथाभूतं भिक्खवे जानतो पस्सतो न चेतनाय कारणीयं 'nibbindàmã'ti. धम्मता एसा भिक्खवे यं यथाभूतं जानं पस्सं निब्बिन्दति.

निब्बिन्नस्स2 भिक्खवे न चेतनाय करणीयं 'virajjàmã'ti धम्मता एसा भिक्खवे यं निब्बिन्नो3 विरज्जति.

विरत्तस्स भिक्खवे न चेतनाय करणीयं 'विमुत्तिञाणदस्सनं sacchikaromã'ti. धम्मता एसा भिक्खवे यं विरत्तो विमुत्तिञाणदस्सनं सच्छिकरोति.

इति खो भिक्खवे विरागो विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो. निब्बिदा विरागत्था विरागानिसंसा. यथाभूतञाणदस्सनं निब्बिदत्थं निब्बिदानिसंसं. समाधि यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो. सुखं समाधत्थं समाधानिसंसं. पस्सद्धि सुखत्था सुखानिसंसा. पीति पस्सद्धत्था पस्सद्धानिसंसा.

1. जानामि. जानाति मछसं 2. निब्बिन्दस्स सीमु 3. निब्बिन्दो सीमु

[BJT Page 590]

पामोज्जं पीतत्थं पीतानिसंसं. अविप्पटिसारो पामोज्जत्थो पामोज्जानिसंसो. कुसलानि सीलानि अविप्पटिसारत्थानि अविप्पटिसारानिसंसानि.

इति खो भिक्खवे धम्मा च धम्मे1 अभिसन्देन्ति. धम्मा च धम्मे परिपूरेन्ति अपारा पारङ्गमनायाति. 2

11. 1. 3

पठम उपनिससुत्तं

दुस्सीलस्स भिक्खवे सीलविपन्तस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्तस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्तस्स हतुपनिसा होति पीति. पीतिया असति पीतिविपन्तस्स हतुपनिसा होति पस्सद्धि. पस्सद्धिया asati passaddhi vipantassa [PTS Page 314] हतूपनिसं होति सुखं. सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा. निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो. विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

सेय्यथापि भिक्खवे रुक्खो साखापलासविपन्तो तस्स पपटिकापि न पारिपूरिं3 गच्छति. तचोपि न पारिपूरिं गच्छति, फेग्गुपि न पारिपूरिं गच्छति सारोपि न पारिपूरिं गच्छति.

एवमेव खो भिक्खवे दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो. अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्नस्स हतूपनिसा होति पीति. पीतिया असति पीतिविपन्नस्स हतूपनिसा होति पस्सद्धि. पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं. सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो. निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

1. धम्मा धम्मे मछसं. 2. अपरापरंगमनायति सीमु 3. परिपूरिं मछसं.

[BJT Page 592]

सीलवतो भिक्खवे सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो. अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं. पामोज्जे सति पामोज्ज सम्पन्नस्स उपनिससम्पन्ना होति पीति. पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि. पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं. सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा. निब्बिदाय सति निब्बिदासम्पन्नस्स उपनिससम्पन्ना होति विरागो. विरागे सति विरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं.

सेय्यथापि भिक्खवे रुक्खो साखापलाससम्पन्नो तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि पारिपूरिं गच्छति, फेग्गुपि पारिपूरिं गच्छति, सारोपि पारिपूरिं गच्छति. एवमेव खो भिक्खवे सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं. पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति. पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि. पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं. सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा. निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनन्ति.

[PTS Page 315]

11. 1. 4

दुतिय उपनिससुत्तं

तत्र खो आयस्मा सारिपुत्तो भिक्खु आमन्तेसि 'आवुसो भिक्खवोऽति. 'आवुसोऽति खो ते भिक्खु आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच:

दुस्सीलस्स आवुसो सीलविपन्तस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्तस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्तस्स हतुपनिसा होति पीति. पीतिया असति पीतिविपन्तस्स हतुपनिसा होति पस्सद्धि. पस्सद्धिया असति पस्सद्धि विपन्तस्स हतूपनिसं होति सुखं. सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा. निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो. विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

[BJT Page 594]

सेय्यथापि आवुसो रुक्खो साखापलासविपन्नो तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि न पारिपूरिं गच्छति, फेग्गुपि न पारिपूरिं गच्छति, सारोपि न पारिपूरिं गच्छति. एवमेव खो आवुसो दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्नस्स हतुपनिसा होति पीति. पीतिया असति पीतिविपन्नस्स हतुपनिसा होति पस्सद्धि. पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं. सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा. निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो. विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

सीलवतो आवुसो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो. अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं. पामोज्जे सति पामोज्ज सम्पन्नस्स उपनिससम्पन्ना होति पीति. पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि. पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं. सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा. निब्बिदाय sati [PTS Page 316] निब्बिदासम्पन्नस्स उपनिससम्पन्ना होति विरागो. विरागे सति विरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं.

सेय्यथापि आवुसो रुक्खो साखापलाससम्पन्नो तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि पारिपूरिं गच्छति, फेग्गुपि पारिपूरिं गच्छति, सारोपि पारिपूरिं गच्छति. एवमेव खो आवुसो सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं. पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति. पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि. पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं. सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो. निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनन्ति.

11. 1. 5

ततिय उपनिससुत्तं

तत्र खो आयस्मा आनन्दो भिक्खु आमन्तेसि 'आवुसो भिक्खवोऽति. 'आवुसोऽति खो ते भिक्खु आयस्मतो आनन्दस्स पच्चस्सोसुं. आयस्मा आनन्दो एतदवोच:

दुस्सीलस्स आवुसो सीलविपन्तस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्तस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्तस्स हतुपनिसा होति पीति. पीतिया असति पीतिविपन्तस्स हतुपनिसा होति पस्सद्धि. पस्सद्धिया असति पस्सद्धि विपन्तस्स हतूपनिसं होति सुखं. सुखे असति सुखविपन्नस्स हतुपनिसा होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा. निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो. विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

[BJT Page 596]

सेय्यथापि आवुसो रुक्खो साखापलासविपन्नो तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि न पारिपूरिं गच्छति, फेग्गुपि न पारिपूरिं गच्छति, सारोपि न पारिपूरिं गच्छति. एवमेव खो आवुसो दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो,

अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्नस्स हतुपनिसा होति पीति. पीतिया असति पीतिविपन्नस्स हतुपनिसा होति पस्सद्धि. पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं. सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा. निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो. विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

सीलवतो आवुसो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो. अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं. पामोज्जे sati [PTS Page 317] पामोज्ज सम्पन्नस्स उपनिससम्पन्ना होति पीति. पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि. पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं. सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा. निब्बिदाय सति निब्बिदासम्पन्नस्स उपनिससम्पन्ना होति विरागो. विरागे सति विरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं.

सेय्यथापि आवुसो रुक्खो साखापलाससम्पन्नो तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि पारिपूरिं गच्छति, फेग्गुपि पारिपूरिं गच्छति, सारोपि पारिपूरिं गच्छति. एवमेव खो आवुसो सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं. पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति. पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि. पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं. सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो. निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनन्ति.

11. 1. 6

व्यसन सुत्तं

यो सो भिक्खवे भिक्खु अक्कोसकपरिभासको1 अरियूपवादी2 सब्रह्मचारीनं अट्ठानमेतं अनवकासो यं सो एकादसन्नं व्यसनानं अञ्ञतरं व्यसनं न निगच्छेय्य. कतमेसं एकादसन्नं:

1. अक्कोसको परिभासको मछसं.

2. अरियुपवादो मछसं

[BJT Page 598]

अनधिगतं नाधिगच्छति, अधिगतं1 परिहायति, सद्धम्मस्स न वोदायति, सद्धम्मेसु वा अधिमानिको होति. अनभिरतो वा ब्रह्मचरियं चरति, अञ्ञतरं và [PTS Page 318] सङ्किलिट्ठं आपत्तिं आपज्जति. सिक्खं वा पच्चक्खाय हीनायावत्तति, गाळ्हं वा रोगातङ्कं फुसति, उम्मादं वा पापुणाति चित्तक्खेपं, सम्मूळ्हो कालं करोति, कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

यो सो भिक्खवे भिक्खु अक्कोसकपरिभासको अरियूपवादी सब्रह्मचारीनं, अट्ठानमेतं अनवकासो यं सो इमेसं एकादसन्नं व्यसनानं अञ्ञतरं व्यसनं न निगच्छेय्याति.

11. 1. 7

पठम सञ्ञा सुत्तं

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच:

सिया नु खो भन्ते भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स.

न इध लोके इध लोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स. यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

1. अधिगता सीमु

* सिंहल पोत्व्व्व् न्व्व्व्„ति कोटसक्व्व्व् म्व्व्व् सूत्रयेहि mula eyi.

[BJT Page 600]

सिया आनन्द भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी assa, na paraloke [PTS Page 319] परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

यथाकथं पन भन्ते सिया भिक्खुनो तथारूपो समाधिपटिलाभो, यथा नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

इधानन्द भिक्खु एवं सञ्ञी होति: "एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो nibbàna"nti. एवं खो आनन्द सिया भिक्खुनो तथारूपो समाधिपटिलाभो, यथा

नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

[BJT Page 602]

अथ खो आयस्मा आनन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच:

सिया नु खो आवुसो सारिपुत्त भिक्खुनो तथारूपो समाधिपटिलाभो यथानेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

सिया आवुसो आनन्द भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

यथाकथं पनावुसो सारिपुत्त सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

इधावुसो आनन्द भिक्खु एवं सञ्ञी होति: 'एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो nibbàna"nti, एवं खो आवुसो आनन्द, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पठवियं पठविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञा नासञ्ञायतनसञ्ञीअस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.

अच्छरियं आवुसो, अब्भुतं आवुसो, यत्र हि नाम सत्थु च सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसंदिस्सति समेस्सति न विग्गहिस्सति, यदिदं अग्गपदस्मिं.

[BJT Page 604]

इदानाहं आवुसो भगवन्तं उपसङ्कमित्वा एतमत्थं अपुच्छिं. भगवापि मे एतेहेव पदेहि एतेहि ब्यञ्जनेहि एतमत्थं व्याकासि, सेय्यथापि आयस्मा सारिपुत्तो. अच्छरियं आवुसो, अब्भुतं आवुसो, यत्र हि नाम सत्थु च सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसंदिस्सति, समेस्सति, न विग्गहिस्सति, यदिदं

अग्गपदस्मिन्ति.

11. 1. 8

मनसिकार सुत्तं

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा [PTS Page 320] एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच:

सिया नु खो भन्ते भिक्खुनो तथारूपो समाधिपटिलाभो, यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य, न सोतं मनसि करेय्य, न सद्दं मनसि करेय्य, न घानं मनसि करेय्य, न गन्धं मनसि करेय्य, न जिव्हं मनसि करेय्य, न कायं मनसि करेय्य, न फोट्ठब्बं मनसि करेय्य, न पठविं मनसि करेय्य, न आपं मनसि करेय्य, न तेजं मनसि करेय्य, न वायं मनसि करेय्य, न आकासानञ्चायतनं मनसि करेय्य, न विञ्ञाणञ्चायतनं मनसि करेय्य, न आकिञ्चञ्ञायतनं मनसि करेय्य, न नेवसञ्ञानासञ्ञायतनं मनसि करेय्य, न इध लोकं मनसि करेय्य, न परलोकं मनसि करेय्य, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य, मनसि च पन करेय्याति.

[BJT Page 606]

सिया आनन्द भिक्खुनो तथारूपो समाधिपटिलाभो, यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य, न सोतं मनसि करेय्य, न सद्दं मनसि करेय्य, न घानं मनसि करेय्य, न गन्धं मनसि करेय्य, न जिव्हं मनसि करेय्य, न कायं मनसि करेय्य, न फोट्ठब्बं मनसि करेय्य, न पठविं मनसि करेय्य, न आपं [PTS Page 322] manasi kareyya, na तेजं मनसि करेय्य, न वायं मनसि करेय्य, न आकासानञ्चायतनं मनसि करेय्य, न विञ्ञाणञ्चायतनं मनसि करेय्य, न आकिञ्चञ्ञायतनं मनसि करेय्य, न नेवसञ्ञानासञ्ञायतनं मनसि करेय्य, न इध लोकं मनसि करेय्य, न परलोकं मनसि करेय्य, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य, मनसि च पन करेय्याति.

यथा कथं पन भन्ते सिया भिक्खुनो तथारूपो समाधिपटिलाभो, यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य, न सोतं मनसि करेय्य, न सद्दं मनसि करेय्य, न घानं मनसि करेय्य, न गन्धं मनसि करेय्य, न जिव्हं मनसि करेय्य, न कायं मनसि करेय्य, न फोट्ठब्बं मनसि करेय्य, न पठविं मनसि करेय्य, न आपं मनसि करेय्य, न तेजं मनसि करेय्य, न वायं मनसि करेय्य, न आकासानञ्चायतनं मनसि करेय्य, न विञ्ञाणञ्चायतनं मनसि करेय्य, न आकिञ्चञ्ञायतनं मनसि करेय्य, न नेवसञ्ञानासञ्ञायतनं मनसि करेय्य, न इध लोकं मनसि करेय्य, न परलोकं मनसि करेय्य, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य, मनसि च पन करेय्याति.

इधानन्द भिक्खु एवं मनसि करोति: "एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो nibbàna"nti एवं खो आनन्द सिया भिक्खुनो तथारूपो समाधिपटिलाभो, यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य, न सोतं मनसि करेय्य, न सद्दं मनसि करेय्य, न घानं मनसि करेय्य, न गन्धं मनसि करेय्य, न जिव्हं मनसि करेय्य, न कायं मनसि करेय्य, न फोट्ठब्बं मनसि करेय्य, न पठविं मनसि करेय्य, न आपं मनसि करेय्य, न तेजं मनसि करेय्य, न वायं मनसि करेय्य, न आकासानञ्चायतनं मनसि करेय्य, न विञ्ञाणञ्चायतनं मनसि करेय्य, न आकिञ्चञ्ञायतनं मनसि करेय्य, न नेवसञ्ञानासञ्ञायतनं मनसि करेय्य, न इध लोकं मनसि करेय्य, न परलोकं मनसि करेय्य, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य, मनसि च पन करेय्याति.

[BJT Page 608]

11. 1. 9

सन्ध सुत्तं

एकं समयं भगवा नादिके viharati [PTS Page 323] गिञ्जकावसथे अथ खो आयस्मा सन्धो1 येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सन्धं भगवा एतदवोच:

आजानीयज्झायितं सन्धझाय2, मा खलुङ्कज्झायितं. कथञ्च खलुङ्कज्झायितं होति:

अस्सखलुङ्को हि सन्ध दोणिया3 बद्धो 'यवसं यवसन्ति' झायति, तं किस्स हेतु: न हि सन्ध अस्सखलुङ्कस्स दोणिया, बद्धस्स एवं होति, किं नु खो मं अज्ज अस्सदम्मसारथी कारणं कारेस्सति? किमस्साहं patikaromã'ti? सो दोणिया बद्धो ऽयवसं यवसन्ति, झायति.

Evameva kho sandha idhekacco पुरिसखलुङ्को अरञ्ञगतोपि रुक्खकमूलगतोपि सुञ्ञागारगतोपि कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन. उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति. सो कामरागं येव अन्तरं करित्वा झायति पज्झायति निज्झायति, अपज्झायति. व्यापादपरियुट्ठितेन चेतसा विहरति थीनमिद्धपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छा परेतेन. उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति. सो विचिकिच्छं येव अन्तरं करित्वा झायति पज्झायति [PTS Page 224] निज्झायति अपज्झायति. सो पठविम्पि निस्साय झायति, आपम्पि निस्साय झायति, तेजम्पि निस्साय झायति, वायम्पि निस्साय झायति, आकासानञ्चायतनम्पि निस्साय झायति, विञ्ञाणञ्चायतनम्पि निस्साय झायति, आकिञ्चञ्ञायतनम्पि निस्साय झायति, नेवसञ्ञानासञ्ञायतनम्पि निस्साय झायति, इध लोकम्पि निस्साय परलोकम्पि निस्साय झायति, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि निस्साय झायति. एवं खो सन्ध पुरिसखलुङ्कज्झायितं होति.

1. सद्धो मछसं. 2. झायथ सीमु. 3. बन्धो स्या,

[BJT Page 610]

कथञ्च सन्ध आजानीयज्झायितं होति: भद्रो हि सन्ध अस्साजानीयो दोणिया बद्धो न यवसं यवसन्ति झायति. तं किस्स हेतु: भद्रस्स हि सन्ध अस्साजानीयस्स दोणिया बद्धस्स एवं होति: किं नु खो मं अज्ज अस्सदम्मसारथि कारणं कारेस्सति? किमस्साहं patikaromã'ti? सो दोणिया बद्धो न यवसं यवसन्ति झायति. भद्रोहि सन्ध अस्साजानीयो यथा इणं यथा बद्धं1 यथा जानिं यथा कलिं, एवं पतोदस्स अज्झोहरणं समनुपस्सति.

एवमेव खो सन्ध भद्रो पुरिसाजानीयो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं पजानाति.

न व्यापादपरियुट्ठितेन चेतसा विहरति न व्यापादपरेतेन, उप्पन्नस्स च व्यापादस्स निस्सरणं यथाभूतं पजानाति. न थीनमिद्धपरियुट्ठितेन चेतसा विहरति न थीनमिद्धपरेतेन, उप्पन्नस्स च थीनमिद्धस्स निस्सरणं यथाभूतं पजानाति. न उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति न उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नाय च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं पजानाति. न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छा परेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति. सो. 6नेव पठविं निस्साय झायति. न आपं निस्साय झायति, न तेजं निस्साय झायति, न वायं निस्साय झायति, न आकासानञ्चायतनं निस्साय झायति, न विञ्ञाणञ्चायतनं निस्साय झायति, न आकिञ्चञ्ञायतनं निस्साय झायति, न नेवसञ्ञानासञ्ञायतनं निस्साय झायति, na [PTS Page 325] idha लोकं निस्साय झायति, न परलोकं निस्साय झायति. यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा. तम्पि निस्साय न झायति, झायति च पन एवं झायिञ्च पन सन्ध भद्रं पुरिसाजानीयं सैन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति:

नमो ते पुरिसाजञ्ञ न मो ते पुरिसुत्तम

यस्स ते नाभिजानाम यम्पि निस्साय झायसी ति.

एवं वुत्ते आयस्मा सन्धो भगवन्तं एतदवोच:

1. बन्धं मछसं.

[BJT Page 612]

कथं झायी पन भन्ते भद्रो1 पुरिस जानीयो झायति, सो नेव पठविं निस्साय झायति. न आपं निस्साय झायति, न तेजं निस्साय झायति, न वायं निस्साय

झायति, न आकासानञ्चायतनं निस्साय झायति, न विञ्ञाणञ्चायतनं निस्साय जायति, न आकिञ्चञ्ञायतनं निस्साय झायति, न नेवसञ्ञानासञ्ञायतनं निस्साय झायति, न इध लोकं निस्साय झायति, न परलोकं निस्साय झायति. यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा. तम्पि निस्साय झायति, झायति च पन कथं झायिञ्च पन भन्ते भद्रं पुरिसाजानीयं सैन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति:

नमो ते पुरिसाजञ्ञ नमो ते पुरिसुत्तम

यस्स ते नाभिजानाम यम्पि निस्साय झायसी ति.

इध सन्ध भद्रस्स पुरिसजानीयस्स पठविया1 पठविसञ्ञा विभूता होति, आपस्मिं आपोसञ्ञा विभूता होति, तेजस्मिं तेजोसञ्ञा विभूता होति, वायस्मिं वायोसञ्ञा विभूता होति, आकासानञ्चायतने आकासानञ्चायतनसञ्ञा विभूता hoti, vi¤¤àõa¤càyatane vi¤¤àõa¤càyatanasa¤¤à [PTS Page 326] विभूता होति, आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञा विभूता होति, नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञा विभूता होति, इध लोके इधलोकसञ्ञा विभूता होति, परलोके परलोकसञ्ञा विभूता होति. यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि सञ्ञा विभूता होति एवं झायी खो सन्ध भद्रो पुरिसाजानीयो नेव पठविं निस्साय झायति, न आपं निस्साय झायति, न तेजं निस्साय झायति, न वायं निस्साय झायति, न आनासानञ्चायतनं निस्साय झायति, न विञ्ञाणञ्चायतनं निस्साय झायति, न आकिञ्चञ्ञायतनं निस्साय झायति, न नेवसञ्ञानासञ्ञायतनं निस्साय झायति, न इधलोकं निस्साय झायति, न परलोकं निस्साय झायति, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि निस्साय न झायति, झायति च पन एवं झायिञ्च पन सन्ध भद्रं पुरिसाजानीयं सैन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति:

नमो ते पुरिसाजञ्ञ नमो ते पुरिसुत्तम

यस्स ते नाभिजानाम यम्पि निस्साय झायसीति.

1. पठवियं मछसं.

[BJT Page 614]

11. 1. 10

मोरनिवाप सुत्तं

एकं समयं भगवा राजगहे विहरति मोरनिवापे परिब्बाजकारामे. तत्र खो भगवा भिक्खु आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खु भगवतो पच्चस्सोसुं. भगवा एतदवोच:

तीहि भिक्खवे धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं कतमेहि तीहि: असेखेन सीलक्खन्धेन असेखेन समाधिक्खन्धेन असेखेन पञ्ञाक्खन्धेन. इमेहि खो भिक्खवे तीहि धम्मेहि समन्नागतो bhikkhu [PTS Page 327] अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.

अपरेहिपि भिक्खवे तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि: इद्धिपाटिहारियेन, आदेसनापाटिहारियेन अनुसासनीपाटिहारियेन. इमेहि खो भिक्खवे तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.

अपरेहिपि भिक्खवे तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं, कतमेहि तीहि: सम्मादिट्ठिया, सम्माञाणेन, सम्मा विमुत्तिया इमेहि खो भिक्खवे तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति, अच्चन्तयोगक्खेमी, अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.

[BJT Page 616]

द्वीहि भिक्खवे धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि द्वीहि: विज्जाय च चरणेन च. इमेहि खो भिक्खवे धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.

ब्रह्मुन पेसा भिक्खवे सनंकुमारेन गाथा भासिता:

खत्तियो सेट्ठो जनेतस्मिं ये गोत्तपटिसारिनो

विज्जाचरणसम्पन्नो सो सेट्ठो देवमानुसेति.

सा खो पनेसा भिक्खवे ब्रह्मुना सनंकुमारेन गाथा सुगीता, नो दुग्गीता सुभासिता नो दुब्भासिता, [PTS Page 328] अत्थसंहिता नो अनत्थसंहिता अनुमता मया. अहम्पि भिक्खवे एवं वदामि.

खत्तियो सेट्ठो जनेतस्मिं ये गोत्तपटिसारिनो

विज्जाचरणसम्पन्नो सो सेट्ठो देवमानुसेति.

निस्सयवग्गो पठमो.

तत्रुद्दानं:

किमत्थिया चेतना तयो उपनिसा व्यसनेन च

द्वे सञ्ञा मनसिकारो सन्धो मोरनिवापकन्ति.