[87] 7. Magalajtakavaan

Yassa magal samhatti ida satth veuvane viharanto eka sakalakkhaabrhmaa rabbha kathesi. Rjagahavsiko kireko brhmao kotuhalamagaliko tsu ratanesu appasanno micchdihiko aho mahaddhano mahbhogo, tassa samugge hapita sakayuga msik khdisu. Athassa ssa nhyitv sake harathti vuttakle msikya khditabhva rocayisu. So cintesi sace ida msikdaha sakayuga imasmi gehe bhavissati, mahvinso bhavissati. Idahi avamagala kakaisadisa puttadhtdna v dsakammakardna v na sakk dtu. Yo hi ida gahissati, sabbassa mahvinso bhavissati, makasusne ta chapessmi, na kho pana sakk dsakammakardna hatthe dtu. Te hi ettha lobha uppdetv ima gahetv vinsa ppueyyu, puttassa ta hatthe dassmti. So putta pakkospetv tamattha rocetv tvampi na, tta, hatthena aphusitv daakena gahetv makasusne chaetv ssa nhyitv ehti pesesi.
Satthpi kho ta divasa paccsasamaye bodhaneyyabandhave olokento imesa pitputtna sotpattiphalassa upanissaya disv migavthi gahetv migaluddako viya gantv makasusnadvre nisdi chabbaabuddharasmiyo vissajjento. Mavopi pitu vacana sampaicchitv ajagarasappa viya ta yugasaka yahikoiy gahetv makasusnadvra ppui. Atha na satth ki karosi mavti ha. Bho gotama, ida sakayuga msikdaha kakaisadisa halhalavispama, mama pit ao eta chaento lobha uppdetv gaheyyti bhayena ma pahii, ahameta chaetv ssa nhyissmti gatomhi, bho gotamti. Tena hi chaehti. Mavo chaesi, satth amhka dni vaatti tassa sammukhva gahi. Avamagala, bho gotama, eta kakaisadisa, m gahi m gahti tasmi vrayamneyeva ta gahetv veuvanbhimukho pysi.
Mavo vegena gantv pitu rocesi tta, may makasusne chaita sakayuga samao gotamo amhka vaatti may vriyamnopi gahetv veuvana gatoti. Brhmao cintesi ta sakayuga avamagala kakaisadisa, ta vaajento samaopi gotamo nassissati, vihropi nassissati, tato amhka garah bhavissati, samaassa gotamassa ae bah sake datv ta chapessmti. So bah sake ghpetv puttena saddhi veuvana gantv satthra disv ekamanta hito evamha sacca kira vo, bho gotama, makasusne sakayuga gahitanti? Sacca, brhmati. Bho gotama, ta sakayuga avamagala, tumhe ta paribhujamn nassissatha, sakalavihropi nassissati. Sace vo nivsana v prupana v nappahoti, ime sake gahetv ta chapethti. Atha na satth maya brhmaa pabbajit nma, amhka makasusne antaravthiya sakrahne nhnatitthe mahmaggeti evarpesu hnesu chait v patit v pilotik vaati, tva pana na idneva evaladdhiko, pubbepi evaladdhikoyevti vatv tena ycito atta hari.
Atte magadharahe rjagahanagare dhammiko magadharj rajja kresi. Tad bodhisatto ekasmi udiccabrhmaakule nibbattitv viuta patto isipabbajja pabbajitv abhi ca sampattiyo ca nibbattetv himavante vasamno ekasmi kle himavantato nikkhamitv rjagahanagare rjuyyna patv tattha vasitv dutiyadivase bhikkhcratthya nagara pvisi. Rj ta disv pakkospetv psde nisdpetv bhojetv uyyneyeva vasanatthya paia gahi. Bodhisatto rao nivesane bhujitv uyyne vasati. Tasmi kle rjagahanagare dussalakkhaabrhmao nma ahosi. Tassa samugge hapita sakayuganti sabba purimasadisameva.
Mave pana susna gacchante bodhisatto pahamatara gantv susnadvre nisditv tena chaita sakayuga gahetv uyyna agamsi. Mavo gantv pitu rocesi. Pit rjakulpako tpaso nasseyyti bodhisattassa santika gantv tpasa, tay gahitasake chaehi, m nassti ha. Tpaso amhka susne chaitapilotik vaati, na maya kotuhalamagalik, kotuhalamagala nmeta na buddhapaccekabuddhabodhisattehi vaita, tasm paitena nma kotuhalamagalikena na bhavitabbanti brhmaassa dhamma desesi. Brhmao dhamma sutv dihi bhinditv bodhisatta saraa gato. Bodhisattopi aparihnajjhno brahmalokaparyao ahosi.
Satthpi ima atta haritv abhisambuddho hutv brhmaassa dhamma desento ima gthamha
87. Yassa magal samhat, uppt supin ca lakkha ca;
so magaladosavtivatto, yugayogdhigato na jtumetti.
Tattha yassa magal samhatti yassa arahato khsavassa dihamagala, sutamagala, mutamagalanti ete magal samucchinn. Uppt supin ca lakkha cti evarpo candaggho bhavissati, evarpo sriyaggho bhavissati, evarpo nakkhattaggho bhavissati, evarpo ukkpto bhavissati, evarpo disho bhavissatti ime paca mah-uppt, nnappakr supin, subhagalakkhaa, dubbhagalakkhaa, itthilakkhaa, purisalakkhaa, dsilakkhaa, dsalakkhaa, asilakkhaa, hatthilakkhaa, assalakkhaa, usabhalakkhaa, vudhalakkhaa, vatthalakkhaanti evamdikni lakkhani ime ca dihihn yassa samhat, na etehi upptdhi attano magala v avamagala v pacceti. So magaladosavtivattoti so khsavo sabbamagaladose vtivatto atikkanto pajahitv hito. Yugayogdhigatoti kodho ca upanho ca, makkho ca paso cti-din (vibha. 833) nayena dve dve ekato gatakiles yug nma. Kmayogo, bhavayogo, dihiyogo, avijjyogoti ime sasre yojanabhvato cattro yog nma. Te yuge ca yoge cti yugayoge adhigato abhibhavitv gato vtivatto samatikkanto khsavo bhikkhu. Na jtumetti puna paisandhivasena ekaseneva ima loka na eti ngacchatti.
Eva satth imya gthya brhmaassa dhamma desetv saccni paksesi, saccapariyosne brhmao saddhi puttena sotpattiphale patihahi. Satth jtaka samodhnesi tad eteva pitputt idni pitputt ahesu, tpaso pana ahameva ahosinti.

Magalajtakavaan sattam.