[89] 9. Kuhakajtakavaan

Vcva kira te sti ida satth jetavane viharanto eka kuhakabhikkhu rabbha kathesi. Kuhakavatthu uddlakajtake vi bhavissati.
Atte brasiya brahmadatte rajja krente eka gmaka upanissya eko kajailo kuhakatpaso vasati. Eko kuumbiko tassa arae paasla kretv tattha na vsento attano gehe pathrena paijaggati. So ta kajaila slav esoti saddahitv corabhayena suvaanikkhasata tassa paasla netv bhmigata katv ida olokeyysi, bhanteti ha. Atha na tpaso pabbajitna nma, vuso, evarpa kathetu, na vaati, amhka pana parasantake lobho nma natthti ha. So sdhu, bhanteti tassa vacana saddahitv pakkmi. Duhatpaso sakk ettakena jvitunti katipha atikkamitv ta suvaa gahetv antarmagge ekasmi hne hapetv gantv paaslyameva vasitv punadivase tassa gehe bhattakicca katv evamha vuso, maya tumhe nissya cira vasimha, aticira ekasmi hne vasantna manussehi saddhi sasaggo hoti, sasaggo ca nma pabbajitna mala, tasm gacchmahanti vatv tena punappuna yciyamnopi nivattitu na icchi. Atha na so eva sante gacchatha, bhanteti yva gmadvra anugantv nivatti. Tpasopi thoka gantvva ima kuumbika may vacetu vaatti cintetv jana antare tia hapetv painivatti. Kuumbiko ki, bhante, nivattitthti pucchi. vuso tumhka gehacchadanato me jasu ekatia lagga, adinndnaca nma pabbajitna na vaati, ta dya gatomhti. Kuumbiko chaetv gacchatha, bhanteti vatv tiasalkampi nma parasantaka na gahti, aho kukkuccako me ayyoti pasditv vanditv uyyojesi.
Tad pana bodhisattena bhaatthya paccanta gacchantena tasmi nivesane nivso gahito hoti. So tpasassa vacana sutvva addh imin duhatpasena imassa kici gahita bhavissatti kuumbika pucchi atthi pana te, samma, kici etassa tpasassa santike nikkhittanti? Atthi, samma, suvaanikkhasatanti. Tena hi gaccha, ta upadhrehti So paasla gantv ta adisv vegengantv natthi, sammti ha. Na te suvaa aena gahita, teneva kuhakatpasena gahita, ehi, ta anubandhitv gahmti vegena gantv katpasa gahitv hatthehi ca pdehi ca pothetv suvaa harpetv gahisu. Bodhisatto suvaa disv nikkhasata haramno asajjitv tiamatte sattosti vatv ta garahanto ima gthamha
89. Vcva kira te si, sah sakhilabhino;
tiamatte asajjittho, no ca nikkhasata haranti.
Tattha vcva kira te si, sah sakhilabhinoti pabbajitna tiamattampi adinna dtu na vaatti eva sakhila muduvacana vadantassa vc eva kira te sah si, vacanamattameva maha ahosti attho. Tiamatte asajjitthoti kajaila ekiss tiasalkya kukkucca kurumno tva satto satto laggo ahosi. No ca nikkhasata haranti ima pana nikkhasata haranto asatto nillaggova jtosti.
Eva bodhisatto ta garahitv m puna, kajaila, evarpamaksti ovda datv yathkamma gato.
Satth ima dhammadesana haritv na, bhikkhave, idnevesa bhikkhu kuhako, pubbepi kuhakoyevti vatv jtaka samodhnesi tad katpaso kuhakabhikkhu ahosi, paitapuriso pana ahameva ahosinti.

Kuhakajtakavaan navam.