[103] 3. Verijtakavaan
Yattha ver nivisatti ida satth jetavane viharanto anthapiika rabbha kathesi. Anthapiiko kira bhogagma gantv gacchanto antarmagge core disv antarmagge vasitu na yutta, svatthimeva gamissmti vegena goe pjetv svatthimeva gantv punadivase vihra gato satthu etamattha rocesi. Satth pubbepi gahapati pait antarmagge core disv antar avilambamn attano vasanahnameva gamisti vatv tena ycito atta hari. Atte brasiya brahmadatte rajja krente bodhisatto mahvibhavo sehi hutv eka gmaka nimantana bhujanatthya gantv paccgacchanto antarmagge core disv antarmagge avasitvva vegena goe pjento attano gehameva gantv nnaggarasehi bhujitv mahsayane nisinno corna hatthato muccitv nibbhayahna attano geha gatomhti udnavasena ima gthamha
103. Yattha ver nivisati, na vase tattha paito;
ekaratta diratta v, dukkha vasati veristi.
Tattha verti veracetansamagipuggalo. Nivisatti patihti. Na vase tattha paitoti so verpuggalo yasmi hne patihito hutv vasati, tattha paito paiccena samanngato na vaseyya. Kikra? Ekaratta diratta v, dukkha vasati veristi, vernahi antare vasanto ekhampi dvhampi dukkhameva vasatti attho. Eva mahsatto udna udnetv dndni puni katv yathkamma gato. Satth ima dhammadesana haritv jtaka samodhnesi tad ahameva brasisehi ahosinti.
Verijtakavaan tatiy.