[139] 9. Ubhatobhahajtakavaan
Akkh bhinn pao nahoti ida satth veuvane viharanto devadatta rabbha kathesi. Tad kira dhammasabhya bhikkh katha samuhpesu vuso, seyyathpi nma chavlta ubhatopaditta majjhe gthagata nevrae kahattha pharati, na gme kahattha pharati, evameva devadatto evarpe niyynikassane pabbajitv ubhato bhaho ubhato paribhiro jto, gihiparibhog ca parihno, smaatthaca na paripretti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, devadatto idneva ubhato bhaho hoti, attepi ubhato bhaho ahosiyevti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto rukkhadevat hutv nibbatti. Tad ekasmi gmake bisik vasanti. Atheko bisiko baisa dya daharena puttena saddhi yasmi sobbhe pakatiypi bisik macche gahanti, tattha gantv baisa khipi. Baiso udakapaicchanne ekasmi khuke laggi. Bisiko ta kahitu asakkonto cintesi aya baiso mahmacche laggo bhavissati, puttaka mtu santika pesetv paivissakehi saddhi kalaha krpemi, eva ito na koci kohsa paccssissatti. So putta ha gaccha, tta, amhehi mahmacchassa laddhabhva mtu cikkhhi, paivissakehi kira saddhi kalaha karohti vadehti. So putta pesetv baisa kahitu asakkonto rajjucchedanabhayena uttarisaka thale hapetv udaka otaritv macchalobhena maccha upadhrento khukehi paharitv dvepi akkhni bhindi. Thale hapitasakapissa coro hari. So vedanppatto hutv hatthena akkhni uppayamno gahetv udak uttaritv kampamno saka pariyesati. Spissa bhariy kalaha katv kassaci apaccssanabhva karissmti ekasmiyeva kae tlapaa piandhitv eka akkhi ukkhalimasiy ajetv kukkura akendya paivissakaghara agamsi. Atha na ek sahyik evamha ekasmiyeva te kae tlapaa piandhita, eka akkhi ajita, piyaputta viya kukkura akendya gharato ghara gacchasi, ki ummattiksi jtti. Nha ummattik, tva pana ma akraena akkosasi paribhsasi, idni ta gmabhojakassa santika gantv aha kahpae dapessmti eva kalaha katv ubhopi gmabhojakassa santika agamasu. Kalahe visodhiyamne tassyeva matthake dao pati. Atha na bandhitv daa dehti pothetu rabhisu. Rukkhadevat gme tass ima pavatti, arae cass patino ta byasana disv khandhantare hit bho purisa, tuyha udakepi kammanto paduho thalepi, ubhatobhaho jtoti vatv ima gthamha
139. Akkh bhinn pao naho, sakhigehe ca bhaana;
ubhato paduh kammant, udakamhi thalamhi cti.
Tattha sakhigehe ca bhaananti sakh nma sahyik, tass ca gehe tava bhariyya bhaana kata, bhaana katv bandhitv pothetv daa dpiyati. Ubhato paduh kammantti eva tava dvsupi hnesu kammant paduhyeva bhinnyeva. Kataresu dvsu? Udakamhi thalamhi cti, akkhibhedena paansena ca udake kammant paduh, sakhigehe bhaanena thale kammant paduhti. Satth ima dhammadesana haritv jtaka samodhnesi tad bisiko devadatto ahosi, rukkhadevat pana ahameva ahosinti.
Ubhatobhahajtakavaan navam.