[142] 2. Siglajtakavaan

Etahi te durjnanti ida satth veuvane viharanto devadattassa vadhya parisakkana rabbha kathesi. Dhammasabhyahi bhikkhna katha sutv satth na, bhikkhave, devadatto idneva mayha vadhya parisakkati, pubbepi parisakkiyeva, na ca ma mretu asakkhi, sayameva pana kilantoti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto siglayoniya nibbattitv siglarj hutv siglagaaparivuto susnavane vihsi. Tena samayena rjagahe ussavo ahosi, yebhuyyena manuss sura pivanti, surchaoyeva kireso. Athettha sambahul dhutt bahu suraca masaca harpetv maitapasdhit gyitv gyitv suraca pivanti, masaca khdanti. Tesa pahamaymvasne masa khyi, sur pana bahukva. Atheko dhutto masakhaa dehti ha. Masa khanti ca vutte mayi hite masakkhayo nma natthti vatv makasusne matamanussamasa khdanatthya gate sigle mretv masa harissmti muggara gahetv niddhamanamaggena nagar nikkhamitv susna gantv muggara gahetv matako viya uttno nipajji. Tasmi khae bodhisatto siglagaaparivuto tattha gato ta disv nya matakoti atvpi suhutara upaparikkhissmti tassa adhovtena gantv sarragandha ghyitv tathatovassa amatakabhva atv lajjpetv na uyyojessmti gantv muggarakoiya asitv kahi, dhutto muggara na vissaji, upasakamantampi na olokento na ghatara aggahesi. Bodhisatto paikkamitv bho purisa, sace tva matako bhaveyysi, na mayi muggara kahante ghatara gaheyysi, imin kraena tava matakabhvo v amatakabhvo v dujjnoti vatv ima gthamha
142. Etahi te durjna, ya sesi matasyika;
yassa te kahamnassa, hatth dao na muccatti.
Tattha etahi te durjnanti eta kraa tava duvieyya. Ya sesi matasyikanti yena kraena tva matasyika sesi, matako viya hutv sayasi. Yassa te kahamnassti yassa tava daakoiya gahetv kahiyamnassa hatthato dao na muccati, so tva tathato matako nma na hosti.
Eva vutte so dhutto aya mama amatakabhva jntti uhya daa khipi, dao virajjhi. Dhutto gaccha, viraddho dnisi mayti ha. Bodhisatto nivattitv bho purisa, ma virajjhantopi tva aha mahniraye soasa ca ussadaniraye aviraddhoyevti vatv pakkmi. Dhutto kici alabhitv susn nikkhamitv parikhya nhyitv gatamaggeneva nagara pvisi.
Satth ima dhammadesana haritv jtaka samodhnesi tad dhutto devadatto ahosi, siglarj pana ahameva ahosinti.

Siglajtakavaan dutiy.