[144] 4. Naguhajtakavaan

Bahumpeta asabbhi jtavedti ida satth jetavane viharanto jvakna micchtapa rabbha kathesi. Tad kira jvak jetavanapihiya nnappakra micchtapa caranti. Sambahul bhikkh tesa ukkuikappadhnavaggulivatakaakpassayapactapatapandibheda micchtapa disv bhagavanta pucchisu atthi nu kho, bhante, ima micchtapa nissya kusala v vuhi vti. Satth na, bhikkhave, evarpa micchtapa nissya kusala v vuhi v atthi, pubbe pait evarpa tapa nissya kusala v vuhi v bhavissatti saya jtaggi gahetv araa pavisitv aggijuhandivasena kici vuhi apassant aggi udakena nibbpetv kasiaparikamma katv abhi ca sampattiyo ca nibbattetv brahmalokaparya ahesunti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto udiccabrhmaakule nibbatti. Tassa jtadivase mtpitaro jtaggi gahetv hapesu. Atha na soasavassakle etadavocu maya te, putta, jtadivase aggi gahimha. Sacesi agra ajjhvasitukmo, tayo vede uggaha. Atha brahmaloka gantukmo, aggi gahetv araa pavisitv aggi paricaranto mahbrahmna rdhetv brahmalokaparyao hohti. So na mayha agrena atthoti aggi gahetv araa pavisitv assamapada mpetv aggi paricaranto arae vihsi. So ekadivasa paccantagmake godakkhia labhitv ta goa assamapada netv cintesi aggibhagavanta gomasa khdpessmti. Athassa etadahosi idha loa natthi, aggibhagav aloa khditu na sakkhissati, gmato loa haritv aggibhagavanta saloaka khdpessmti. So ta tattheva bandhitv loatthya gmaka agamsi. Tasmi gate sambahul luddak ta hna gat. Goa disv vadhitv masa pacitv khditv naguhaca jaghaca cammaca tattheva chaetv avasesamasa dya agamasu.
Brhmao gantv naguhdimattameva disv cintesi aya aggibhagav attano santakampi rakkhitu na sakkoti, ma pana kad rakkhissati. Imin aggiparicaraena niratthakena bhavitabba, natthi itonidna kusala v vuhi vti. So aggiparicariyya vigatacchando hambho aggibhagav, tva attanopi santaka rakkhitu asakkonto ma kad rakkhissasi, masa natthi, ettakenapi tusshti naguhdni aggimhi pakkhipanto ima gthamha
144. Bahumpeta asabbhi jtaveda, ya ta vladhinbhipjayma;
masrahassa natthajja masa, naguhampi bhava paiggahtti.
Tattha bahumpetanti ettakampi bahu. Asabbhti asappurisa asdhujtika. Jtavedti aggi lapati. Aggi hi jtamattova vediyati payati pkao hoti, tasm jtavedoti vuccati. Ya ta vladhinbhipjaymti ya ajja maya attanopi santaka rakkhitu asamattha bhagavanta vladhin abhipjayma, etampi tava bahumevti dasseti. Masrahassti masa arahassa tuyha natthi ajja masa. Naguhampi bhava paiggahtti attano santaka rakkhitu asakkonto bhava ima sajaghacamma naguhampi paiggahtti.
Eva vatv mahsatto aggi udakena nibbpetv isipabbajja pabbajitv abhi ca sampattiyo ca nibbattetv brahmalokaparyao ahosi.
Satth ima dhammadesana haritv jtaka samodhnesi nibbutaggitpaso ahameva tena samayenti.

Naguhajtakavaan catutth.