[53] 3. Puaptijtakavaan

Tatheva pu ptiyoti ida satth jetavane viharanto visavrui rabbha kathesi. Eka samaya svatthiya surdhutt sannipatitv mantayisu surmla no kha, kaha nu kho labhissmti. Atheko kakkhaadhutto ha m cintayittha, attheko upyoti. Kataro upyo nmti? Anthapiiko agulimuddik piandhitv mahasakanivattho rjupahna gacchati, maya surptiya visakaraa bhesajja pakkhipitv pna sajjetv nisditv anthapiikassa gamanakle ito ehi mahsehti pakkositv ta sura pyetv visabhtassa agulimuddik ca sake ca gahetv surmla karissmti. Te sdhti sampaicchitv tath katv sehissa gamanakle paimagga gantv smi, ito tva gacchatha aya amhka santike atimanp sur, thoka pivitv gacchathti vadisu. Sotpanno ariyasvako ki sura pivissati, anatthiko samnopi pana ime dhutte pariggahissmti tesa pnabhmi gantv tesa kiriya oloketv aya sur imehi imin nma kraena yojitti atv ito dni pahya ime ito palpessmti cintetv ha hare duhadhutt, tumhe surptiya bhesajja pakkhipitv gatgate pyetv visa katv vilumpissmti pnamaala sajjetv nisinn kevala ima sura vaetha, ekopi ta ukkhipitv pivitu na ussahati. Sace aya ayojit assa, ima tumheva piveyythti te dhutte tajjetv tato palpetv attano geha gantv dhuttehi katakraa tathgatassa rocessmti cintento jetavana gantv rocesi. Satth idni tva gahapati te dhutt ta vacetukm jt, pubbe pana paitepi vacetukm ahesunti vatv tena ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto brasisehi ahosi. Tadpete dhutt evameva sammantetv sura yojetv brasisehissa gamanakle paimagga gantv evameva kathayisu. Sehi anatthikopi hutv te pariggahitukmo gantv tesa kiriya oloketv ida nmete ktukm, palpessmi ne itoti cintetv evamha bhonto, dhutt sura pivitv rjakula gantu nma ayutta, rjna disv puna gacchanto jnissmi, tumhe idheva nisdathti rjupahna gantv paccgachi. Dhutt ito etha, smti. Sopi tattha gantv bhesajjena sayojit surptiyo oloketv evamha bhonto dhutt tumhka kiriy mayha na ruccati, tumhka surptiyo yathpritva hit, tumhe kevala sura vaetha, na pana pivatha. Sacya manp assa, tumhepi piveyytha, imya pana visasayuttya bhavitabbanti tesa manoratha bhindanto ima gthamha
53. Tatheva pu ptiyo, aya vattate kath;
kraena jnmi, na cya bhaddik surti.
Tattha tathevti yath may gamanakle dih, idnipi im surptiyo tatheva pu. Aya vattate kathti y aya tumhka survaanakath vattati, s ava abht atacch. Yadi hi es sur manp assa, tumhepi piveyytha, upahaptiyo avasisseyyu. Tumhka pana ekenpi sur na pt. kraena jnmti tasm imin kraena jnmi. Na cya bhaddik surti nevya bhaddik sur, visasayojitya etya bhavitabbanti dhutte niggahitv yath na puna evarpa karonti, tath te tajjetv vissajjesi. So yvajva dndni puni katv yathkamma gato.
Satth ima dhammadesana haritv jtaka samodhnesi tad dhutt etarahi dhutt, brasisehi pana ahameva ahosinti.

Puaptijtakavaan tatiy.