[64] 4. Durjnajtakavaan

Msu nandi icchati manti ida satth jetavane viharanto eka upsaka rabbha kathesi. Eko kira svatthivs upsako tsu saraesu pacasu ca slesu patihito buddhammako, dhammammako, saghammako, bhariy panassa dussl ppadhamm. Ya divasa micchcra carati, ta divasa sataktads viya hoti, micchcrassa pana akatadivase smin viya hoti ca pharus. So tass bhva jnitu na sakkoti, atha tya ubbho buddhpahna na gacchati. Atha na ekadivasa gandhapupphdni dya gantv vanditv nisinna satth ha ki nu kho tva, upsaka, sattaha divase buddhpahna ngacchasti. Ghara me, bhante, ekasmi divase sataktads viya hoti, ekasmi divase smin viya ca pharus. Aha tass bhva jnitu na sakkomi, svha tya ubbho buddhpahna ngacchmti. Athassa vacana sutv satth upsaka, mtugmassa bhvo nma dujjnoti pubbepi te pait kathayisu, tva pana ta bhavasakhepagatatt sallakkhetu na sakkosti vatv tena ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto dispmokkho cariyo hutv paca mavakasatni sippa sikkhpeti. Atheko tirorahavsiko brhmaamavako gantv tassa santike sippa uggahanto ekya itthiy paibaddhacitto hutv ta bhariya katv tasmiyeva brasinagare vasanto dve tisso velyo cariyassa upahna na gacchati. S panassa bhariy dussl ppadhamm. Micchcra ciadivase ds viya hoti, aciadivase smin viya hoti ca pharus. So tass bhva jnitu asakkonto tya ubbho kulacitto cariyassa upahna na gacchati. Atha na sattaha divase atikkamitv gata ki, mava na payasti cariyo pucchi. So bhariy ma, cariya, ekadivasa icchati pattheti, ds viya nihatamn hoti. Ekadivasa smin viya thaddh ca pharus, aha tass bhva jnitu na sakkomi, tya ubbho kulacitto tumhka upahna ngatomhti. cariyo evameta, mava, itthiyo nma ancra ciadivase smika anuvattanti, ds viya nihatamn honti. Anciadivase pana mnatthaddh hutv smika na gaenti. Eva itthiyo nmet ancr dussl, tsa bhvo nma dujjno, tsu icchantsupi anicchantsupi majjhatteneva bhavitabbanti vatv tassovdavasena ima gthamha
64. M su nandi icchati ma, m su soci na micchati;
thna bhvo durjno, macchassevodake gatanti.
Tattha m su nandi icchati manti su-kro niptamatta, aya itth ma icchati pattheti, mayi sineha karotti m tussi. M su soci na micchatti aya ma na icchattipi m soci, tass icchamnya nandi, na icchamnya ca soka akatv majjhattova hohti dpeti. Thna bhvo durjnoti itthna bhvo nma itthimyya paicchannatt durjno. Yath ki? Macchassevodake gatanti yath macchassa gamana udakena paicchannatt dujjna, teneva so kevae gate udakena gamana paicchdetv palyati, attna gahitu na deti, evameva itthiyo mahantampi dusslakamma katv maya evarpa na karomti attan katakamma itthimyya paicchdetv smike vacenti Eva itthiyo nmet ppadhamm durjn, tsu majjhattoyeva sukhito hotti.
Eva bodhisatto antevsikassa ovda adsi. Tato pahya so tass upari majjhattova ahosi. Spissa bhariy cariyena kira me dusslabhvo toti tato pahya na ancra cari. Spi tassa upsakassa itth sammsambuddhena kira mayha durcrabhvo toti tato pahya ppakamma nma na aksi.
Satthpi ima dhammadesana haritv saccni paksesi, saccapariyosne so upsako sotpattiphale patihahi, satth anusandhi ghaetv jtaka samodhnesi tad jayampatikyeva idni jayampatik, cariyo pana ahameva ahosinti.

Durjnajtakavaan catutth.