8. Varuavaggo

[71] 1. Varuajtakavaan

Yo pubbe karaynti ida satth jetavane viharanto kuumbikaputtatissatthera rabbha kathesi. Ekasmi kira divase svatthivsino aamaasahyak tisamatt kulaputt gandhapupphavatthdni gahetv satthu dhammadesana suissmti mahjanaparivut jetavana gantv ngamakaslamakdsu thoka nisditv syanhasamaye satthari surabhigandhavsitya gandhakuito nikkhamitv dhammasabha gantv alakatabuddhsane nisinne saparivr dhammasabha gantv satthra gandhapupphehi pjetv cakkakitatalesu phullapadumasassirikesu pdesu vanditv ekamanta nisinn dhamma suisu.
Atha nesa etadahosi yath yath kho maya bhagavat dhamma desita jnma, pabbajeyymti. Te tathgatassa dhammasabhto nikkhantakle tathgata upasakamitv vanditv pabbajja ycisu, satth tesa pabbajja adsi. Te cariyupajjhye rdhetv upasampada labhitv paca vassni cariyupajjhyna santike vasitv dve mtik pagua katv kappiykappiya atv tisso anumodan uggahitv cvarni sibbetv rajitv samaadhamma karissmti cariyupajjhye pucchitv satthra upasakamitv vanditv ekamanta nisditv maya, bhante, bhavesu ukkahit jtijarbydhimaraabhayabht, tesa no sasraparimocanatthya kammahna kathethti ycisu. Satth tesa ahatisya kammahnesu sappya vicinitv kammahna kathesi. Te satthu santike kammahna gahetv satthra vanditv padakkhia katv parivea gantv cariyupajjhye oloketv pattacvaramdya samaadhamma karissmti nikkhamisu.
Atha nesa abbhantare eko bhikkhu nmena kuumbikaputtatissatthero nma kusto hnavriyo rasagiddho. So eva cintesi aha neva arae vasitu, na padhna padahitu, na bhikkhcariyya ypetu sakkhissmi, ko me gamanena attho, nivattissmti so vriya ossajitv te bhikkh anugantv nivatti. Tepi kho bhikkh kosalesu crika caramn aatara paccantagma gantv ta upanissya ekasmi arayatane vassa upagantv antotemsa appamatt ghaent vyamant vipassangabbha ghpetv pathavi unndayamn arahatta patv vutthavass pavretv pailaddhagua satthu rocessmti tato nikkhamitv anupubbena jetavana patv pattacvara paismetv cariyupajjhye disv tathgata dahukm satthu santika gantv vanditv nisdisu. Satth tehi saddhi madhurapaisanthra aksi. Te katapaisanthr attan pailaddhagua tathgatassa rocesu, satth te bhikkh pasasi. Kuumbikaputtatissatthero satthra tesa guakatha kathenta disv sayampi samaadhamma ktukmo jto. Tepi kho bhikkh maya, bhante, tameva araavsa gantv vasissmti satthra pucchisu. Satth sdhti anujni. Te satthra vanditv parivea agamasu.
Atha so kuumbikaputtatissatthero rattibhgasamanantare accraddhavriyo hutv ativegena samaadhamma karonto majjhimaymasamanantare lambanaphalaka nissya hitakova niddyanto parivattitv pati, ruhika bhijji, vedan mahant jt. Tesa bhikkhna ta paijaggantna gamana na sampajji. Atha ne upahnavelya gate satth pucchi nanu tumhe, bhikkhave, sve gamissmti hiyyo pucchitthti? ma, bhante, apica kho pana amhka sahyako kuumbikaputtatissatthero akle ativegena samaadhamma karonto niddbhibhto parivattitv patito, ruhissa bhinna, ta nissya amhka gamana na sampajjti. Satth na, bhikkhave, idnevesa attano hnavriyabhvena akle ativegena vriya karonto tumhka gamanantarya karoti, pubbepesa tumhka gamanantarya aksiyevti vatv tehi ycito atta hari.
Atte gandhrarahe takkasilya bodhisatto dispmokkho cariyo hutv paca mavakasatni sippa uggahpesi. Athassa te mav ekadivasa dru haraatthya araa gantv drni uddharisu. Tesa antare eko kustamavo mahanta varuarukkha disv sukkharukkho esoti saya muhutta tva nipajjitv pacch rukkha abhiruhitv drni ptetv dya gamissmti uttarisaka pattharitv nipajjitv kkacchamno nidda okkami. Itare mavak drukalpe bandhitv dya gacchant ta pdena pihiya paharitv pabodhetv agamasu. Kustamavo uhya akkhni puchitv puchitv avigataniddova varuarukkha abhiruhitv skha gahetv attano abhimukha kahitv bhajanto bhijjitv uhitakoiy attano akkhi bhindpetv ekena hatthena ta pidhya ekena hatthena alladrni bhajitv rukkhato oruyha drukalpa bandhitv ukkhipitv vegena gantv tehi ptitna drna upari ptesi.
Ta divasaca janapadagmake eka kula sve brhmaavcanaka karissmti cariya nimantesi. cariyo mavake ha tt, sve eka gmaka gantabba, tumhe pana nirhr na sakkhissatha gantu, ptova ygu pacpetv tattha gantv attan laddhakohsaca amhka pattakohsaca sabbamdya gacchathti. Te ptova ygupacanatthya dsi uhpetv khippa no ygu pachti hasu. S drni gahant upari hitni allavaruadrni gahetv punappuna mukhavta dadamnpi aggi ujjletu asakkont sriya uhpesi. Mavak atidiv jto, idni na sakk gantunti cariyassa santika agamisu. cariyo ki, tt, na gatatthti? ma, cariya na gatamhti. Kikrati? Asuko nma kustamavo amhehi saddhi drnamatthya araa gantv varuarukkhamle niddyitv pacch vegena rukkha ruyha akkhi bhindpetv allavaruadrni haritv amhehi ntadrna upari pakkhipi. Ygupcik tni sukkhadrusaya gahetv yva sriyuggaman ujjletu nsakkhi. Imin no kraena gamanantaryo jtoti. cariyo mavena katakamma sutv andhablna kamma nissya evarp parihni hotti vatv ima gtha samuhpesi
71. Yo pubbe karayni, pacch so ktumicchati;
varuakahabhajova, sa pacch manutappatti.
Tattha sa pacch manutappatti yo koci puggalo ida pubbe kattabba, ida pacchti avmasitv pubbe karayni pahamameva kattabbakammni pacch karoti, aya varuakahabhajo amhka mavako viya so blapuggalo pacch anutappati socati paridevatti attho.
Eva bodhisatto antevsikna ima kraa kathetv dndni puni karitv jvitapariyosne yathkamma gato.
Satth na, bhikkhave, idnevesa tumhka antarya karoti, pubbepi aksiyevti ima dhammadesana haritv anusandhi ghaetv jtaka samodhnesi tad akkhibheda patto mavo rubheda pattabhikkhu ahosi, sesamav buddhaparis, cariyabrhmao pana ahameva ahosinti.

Varuajtakavaan paham.