[93] 3. Visssabhojanajtakavaan
Na vissase avissattheti ida satth jetavane viharanto visssabhojana rabbha kathesi. Tasmi kira samaye yebhuyyena bhikkh mtar no dinna, pitar no dinna, bhtar, bhaginiy, camtar, capitar, mtulena, mtulniy dinna. Amhka gihiklepi bhikkhuklepi ete dtu yuttarpvti thi dinne cattro paccaye vissatth hutv apaccavekkhitv paribhujanti. Satth ta kraa atv bhikkhna may dhammadesana ktu vaatti bhikkh sanniptpetv bhikkhave, bhikkhun nma thipi athipi dinnake cattro paccaye paccavekkhitvva paribhogo ktabbo. Apaccavekkhitv paribhoga katv hi kla kurumno bhikkhu yakkhapeta-attabhvato na muccati, apaccavekkhitaparibhogo nmesa visaparibhogasadiso. Visahi visssikena dinnakampi avisssikena dinnakampi mretiyeva. Pubbepi visssena dinna visa paribhujitv jvitakkhaya pattti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto mahvibhavo sehi ahosi. Tasseko goplako kihasambdhasamaye gvo gahetv araa pavisitv tattha gosla katv rakkhanto vasati. Sehino ca klena kla gorasa harati. Athassa goslya avidre sho nivsa gahi. Gvna shasantsena miltna khra manda ahosi. Atha na ekadivasa sappi dya gata sehi pucchi ki nu kho, samma goplaka, manda sappti? So ta kraa cikkhi. Atthi pana, samma, tassa shassa katthaci paibandhoti? Atthissa smi, ekya migamtukya saddhi sasaggoti. Sakk pana ta ghpetunti? Sakk, smti. Tena hi ta gahetv tass nalato pahya sarre lomni visena punappuna rajitv sukkhpetv dve tayo divase atikkmetv ta migamtuka vissajjehi, so tass sinehena sarra lehitv jvitakkhaya ppuissati. Athassa cammanakhadh ceva vasaca masaca gahetv gaccheyysti halhalavisa datv uyyojesi. So goplako jla khipitv upyena ta migamtuka gahitv tath aksi. Sho ta disvva balavasinehena tass sarra lehitv jvitakkhaya ppui. Goplakopi cammdni gahetv bodhisattassa santika agamsi. Bodhisatto ta kraa atv paresu sineho nma na ktabbo, eva balasampannopi sho migarj kilesavasena sasagga nissya migamtukya sarra lehanto visaparibhoga katv jvitakkhaya pattoti vatv sampattaparisya dhamma desento ima gthamha
93. Na vissase avissatthe, vissatthepi na vissase;
visss bhayamanveti, shava migamtukti.
Tatrya sakhepattho yo pubbe sabhayo attani avissattho ahosi, tasmi avissatthe, yo pubbepi nibbhayo attani visssikoyeva, tasmi vissatthepi na vissase, neva visssa kareyya. Kikra? Visss bhayamanveti, yo hi mittepi amittepi vissso, tato bhayameva gacchati. Katha? Shava migamtuk, yath mittasanthavavasena katavisssya migamtukya santik shassa bhaya anveti, upagata sampattanti attho. Yath v visssavasena sha migamtuk anvet upagattipi attho. Eva bodhisatto sampattaparisya dhamma desetv dndni puni katv yathkamma gato. Satth ima dhammadesana haritv jtaka samodhnesi tad mahsehi ahameva ahosinti.
Visssabhojanajtakavaan tatiy.