[119] 9. Aklarvijtakavaan
Amtpitarasavaddhoti ida satth jetavane viharanto eka aklarvi bhikkhu rabbha kathesi. So kira svatthivs kulaputto ssane pabbajitv vatta v sikkha v na uggahi. So imasmi kle may vatta ktabba, imasmi kle upahtabba, imasmi kle uggahetabba, imasmi kle sajjhyitabbanti na jnti, pahamaymepi majjhimaymepi pacchimaymepi pabuddhapabuddhakkhaeyeva mahsadda karoti, bhikkh nidda na labhanti. Dhammasabhya bhikkh vuso, asuko nma bhikkhu evarpe ratanassane pabbajitv vatta v sikkha v kla v akla v na jntti tassa aguakatha kathesu. Satth gantv kya nuttha bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idnevesa aklarv, pubbepi aklarvyeva, klkla ajnanabhvena ca gvya vaitya jvitakkhaya pattoti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto udiccabrhmaakule nibbattitv vayappatto sabbasippesu pra gantv brasiya dispmokkho cariyo hutv pacasate mave sippa vceti. Tesa mavna eko klarv kukkuo atthi, te tassa vassitasaddena uhya sippa sikkhanti. So klamaksi. Te aa kukkua pariyesant caranti. Atheko mavako susnavane drni uddharanto eka kukkua disv netv pajare hapetv paijaggati. So susne vahitatt asukavelya nma vassitabbanti ajnanto kadci atiratti vassati, kadci aruuggamane. Mav tassa atiratti vassitakle sippa sikkhant yva aruuggaman sikkhitu na sakkonti, niddyamn gahitahnampi na passanti. Atipabhte vassitakle sajjhyassa oksameva na labhanti. Mav aya atiratti v vassati atipabhte v, ima nissya amhka sippa na nihyissatti ta gahetv gva vaetv jvitakkhaya ppetv aklarv kukkuo amhehi ghtitoti cariyassa kathesu. cariyo ovda aggahetv savahitabhvena maraa pattoti vatv ima gthamha
119. Amtpitara-savaddho, ancerakule vasa;
nya kla akla v, abhijnti kukkuoti.
Tattha amtpitarasavaddhoti mtpitaro nissya tesa ovda aggahetv savaho. Ancerakule vasanti cariyakulepi avasamno, crasikkhpaka kaci nissya avasitattti attho. Nya kla akla vti imasmi kle vassitabba, imasmi na vassitabbanti eva vassitabbayuttaka kla v akla v esa kukkuo na jnti, ajnanabhveneva jvitakkhaya pattoti. Ida kraa dassetv bodhisatto yvatyuka hatv yathkamma gato. Satth ima dhammadesana haritv jtaka samodhnesi tad aklarv kukkuo aya bhikkhu ahosi, antevsik buddhaparis, cariyo pana ahameva ahosinti.
Aklarvijtakavaan navam.