[124] 4. Ambajtakavaan

Vyametheva purisoti ida satth jetavane viharanto eka vattasampanna bhikkhu rabbha kathesi. So kira svatthivs kulaputto ssane ura datv pabbajito vattasampanno ahosi, cariyupajjhyavattni pnyaparibhojanya-uposathgrajantghardivattni ca sdhuka karoti, cuddasasu mahvattesu astikhandhakavattesu ca pariprakryeva hoti, vihra sammajjati, parivea vitakkamaka vihramagga sammajjati, manussna pnya deti. Manuss tassa vattasampattiya pasditv pacasatamattni dhuvabhattni adasu, mahlbhasakkro uppajji. Ta nissya bahna phsuvihro jto. Athekadivasa dhammasabhya bhikkh katha samuhpesu vuso, asuko nma bhikkhu attano vattasampattiy mahanta lbhasakkra nibbattesi, eta eka nissya bahna phsuvihro jtoti. Satth gantv kya nuttha, bhikkhave etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepya bhikkhu vattasampanno, pubbepeta eka nissya paca isisatni phalphalatthya araa agantv eteneva ntaphalphalehi ypesunti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto udiccabrhmaakule nibbattitv vayappatto isipabbajja pabbajitv pacasata-isiparivro pabbatapde vihsi. Tad himavante cao nidgho ahosi, tattha tattha pnyni chijjisu, tiracchn pnya alabhamn kilamanti. Atha tesu tpasesu eko tpaso tesa pipsadukkha disv eka rukkha chinditv doi katv pnya ussicitv doi pretv tesa pnya adsi. Bahsu sannipatitv pnya pivantesu tpasassa phalphalatthya gamanokso nhosi. So nirhropi pnya detiyeva. Migaga cintesu aya amhka pnya dento phalphalatthya gantu oksa na labhati, nirhratya ativiya kilamati, handamaya katika karomti. Te katika akasu ito pahya pnya pivanatthya gacchantena attano balnurpena phalphala gahetvva gantabbanti. Te tato pahya ekeko tiracchno attano attano balnurpena madhuramadhurni ambajambupanasdnigahetvva gacchati. Ekassa atthya bhata phalphala ahateyyasakaabhrappama ahosi. Pacasatatpas tadeva paribhujanti. Atireka chaiyittha.
Bodhisatto ta disv eka nma vattasampanna nissya ettakna tpasna phalphalatthya agantv ypana uppanna, vriya nma ktabbamevti vatv ima gthamha
124. Vyametheva puriso, na nibbindeyya paito;
vymassa phala passa, bhutt amb antihanti.
Tatrya sakhepattho paito attano vattapradike kammasmi vyametheva, na ukkaheyya. Kikra? Vymassa nipphalatya abhvato. Iti mahsatto vymo nmesa saphalova hotti isigaa lapanto vymassa phala passti ha. Kdisa? Bhutt amb antiha. Tattha ambti desanmatta, tehi pana nnappakrni phalphalni bhatni. Tesu sampannatarna ussannatarna v vasena ambti vutta. Ye imehi pacahi isisatehi saya araa agantv ekassa atthya nt amb bhutt, ida vymassa phala. Taca kho pana antiha, iti ha iti hti eva itihtihena gahetabba na hoti, paccakkhameva ta phala passti. Eva mahsatto isigaassa ovda adsi.
Satth ima dhammadesana haritv jtaka samodhnesi tad vattasampanno tpaso aya bhikkhu ahosi, gaasatth pana ahameva ahosinti.

Ambajtakavaan catutth.