[128] 8. Biravatajtakavaan
Yo ve dhamma dhaja katvti ida satth jetavane viharanto eka kuhakabhikkhu rabbha kathesi. Tad hi satth tassa kuhakabhve rocite na, bhikkhave, idneva, pubbepesa kuhakoyevti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto msikayoniya paisandhi gahetv vuhimanvya mahsarro skaracchpakasadiso hutv anekasatamsikhi parivuto arae viharati. Atheko siglo ito cito ca vicaranto ta msikaytha disv im msik vacetv khdissmti cintetv msikna sayassa avidre sriybhimukho vta pivanto ekena pdena ahsi. Bodhisatto gocarya caramno ta disv slav eso bhavissatti tassa santika gantv bhante, tva ko nmoti pucchi. Dhammiko nmti. Cattro pde bhmiya ahapetv kasm ekeneva hitosti. Mayi cattro pde pathaviya hapente pathav vahitu na sakkoti, tasm ekeneva tihmti. Mukha vivaritv kasm hitosti? Maya aa na bhakkhayma, vtameva bhakkhaymti. Atha kasm sriybhimukho tihasti? Sriya namassmti. Bodhisatto tassa vacana sutv slav eso bhavissatti tato pahya msikagaena saddhi sya pta tassa upahna gacchati. Athassa upahna katv gamanakle siglo sabbapacchima msika gahetv masa khditv ajjhoharitv mukha puchitv tihati. Anupubbena msikagao tanuko jto. Msik pubbe amhka aya sayo nappahoti, nirantar tihma. Idni sithil, evampi sayo na prateva, ki nu kho etanti bodhisattassa ta pavatti rocesu. Bodhisatto kena nu kho kraena musik tanutta gatti cintento sigle saka hapetv vmasissmi nanti upahnakle sesamsik purato katv saya pacchato ahosi. Siglo tassa upari pakkhandi, bodhisatto attano gahaatthya ta pakkhandanta disv nivattitv bho sigla, ida te vatasamdna na dhammasudhammatya, paresa pana vihisanatthya dhamma dhaja katv carasti vatv ima gthamha
128. Yo ve dhamma dhaja katv, nigho ppamcare;
visssayitv bhtni, bira nma ta vatanti.
Tattha yo veti khattiydsu yo kocideva. Dhamma dhaja katvti dasakusalakammapathadhamma dhaja karitv, ka karonto viya usspetv dassentoti attho. Visssayitvti slav ayanti saya sajtavisssni katv. Bira nma ta vatanti ta eva dhamma dhaja katv raho ppni karontassa vata kerikavata nma hotti attho. Msikarj kathentova uppatitv tassa gvya patitv hanukassa heh antogalaniya asitv galani phletv jvitakkhaya ppesi. Msikagao nivattitv sigla muru murti khditv agamsi. Pahamgatva kirassa masa labhisu, pacch gat na labhisu. Tato pahya msikagao nibbhayo jto. Satth ima dhammadesana haritv jtaka samodhnesi tad siglo kuhakabhikkhu ahosi, msikarj pana ahameva ahosinti.
Biravatajtakavaan aham.