[129] 9. Aggikabhradvjajtakavaan

Nya sikh puahetti ida satth jetavane viharanto kuhakaeva bhikkhu rabbha kathesi.
Attasmihi brasiya brahmadatte rajja krente bodhisatto msikarj hutv arae vasati. Atheko siglo davahe uhite palyitu asakkonto ekasmi rukkhe ssa hacca ahsi. Tassa sakalasarre lomni jhyisu, rukkha hacca hitahne pana matthake c viya thokni lomni ahasu. So ekadivasa soiya pnya pivanto chya olokento ca disv uppanna dni me bhaamlanti arae vicaranto ta msikdari disv im msik vacetv khdissmti heh vuttanayeneva avidre ahsi. Atha na bodhisatto gocarya caranto disv slav ayanti saya upasakamitv tva kinnmosti pucchi. Aha aggikabhradvjo nmti. Atha kasm gatosti? Tumhka rakkhanatthyti. Kinti katv amhe rakkhissasti? Aha aguhagaana nma jnmi, tumhka ptova nikkhamitv gocarya gamanakle ettakti gaetv paccgamanaklepi gaessmi, eva sya pta gaento rakkhissmti. Tena hi rakkha mtulti. So sdhti sampaicchitv nikkhamanakle eko dve tayoti gaetv paccgamanaklepi tatheva gaetv sabbapacchima gahetv khdati. Sesa purimasadisameva.
Idha pana msikarj nivattitv hito bho aggikabhradvja, nya tava dhammasudhammatya matthake c hapit, kucchikra pana hapitti vatv ima gthamha
129. Nya sikh puahetu, ghsahetu aya sikh;
nguhigaana yti, ala te hotu aggikti.
Tattha nguhigaana ytti aguhigaanti aguhagaan vuccati, aya msikagao aguhagaana na gacchati na upeti na preti, parikkhaya gacchatti attho. Ala te hotu aggikti sigla nmena lapanto ha. Ettvat te ala hotu, na ito para msike khdissasi Amhehi v tay saddhi savso ala hotu, na maya idni tay saddhi vasissmtipi attho. Sesa purimasadisameva.
Satth ima dhammadesana haritv jtaka samodhnesi tad siglo aya bhikkhu ahosi, msikarj pana ahameva ahosinti.

Aggikabhradvjajtakavaan navam.