[130] 10. Kosiyajtakavaan

Yath vc ca bhujassti ida satth jetavane viharanto eka svatthiya mtugma rabbha kathesi. S kirekassa saddhsampannassa upsakabrhmaassa brhma dussl ppadhamm ratti aticaritv div kici kamma akatv gilnlaya dassetv nitthunamn nipajjati. Atha na brhmao ki te bhadde aphsukanti pucchi. Vt me vijjhantti. Atha ki laddhu vaatti? Siniddhamadhurni patapatni ygubhattateldnti. Brhmao ya ya s icchati, ta ta haritv deti, dso viya sabbakiccni karoti. S pana brhmaassa geha pavihakle nipajjati, bahi nikkhantakle jrehi saddhi vtinmeti.
Atha brhmao imiss sarre vijjhanavtna pariyanto na payatti ekadivasa gandhamldni dya jetavana gantv satthra pjetv vanditv ekamanta nisditv ki, brhmaa, na payasti vutte bhante, brhmaiy kira me sarre vt vijjhanti, svha tass sappiteldni ceva patapatabhojanni ca pariyesmi, sarramass ghana vippasannacchavivaa jta, vtarogassa pana pariyanto na payati. Aha ta paijaggantova idhgamanassa oksa na labhmti ha. Satth brhmaiy ppabhva atv brhmaa, eva nipannassa mtugmassa roge avpasamante idacidaca bhesajja ktu vaatti pubbepi te paitehi kathita, bhavasakhepagatatt pana na sallakkhesti vatv tena ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto brhmaamahslakule nibbattitv vayappatto takkasilya sabbasippni uggahitv brasiya dispmokkho cariyo ahosi. Ekasatarjadhnsu khattiyakumr ca brhmaakumr ca yebhuyyena tasseva santike sippa uggahanti. Atheko janapadavs brhmaamavo bodhisattassa santike tayo vede ahrasa ca vijjhnni uggahitv brasiyayeva kuumba sahapetv divase divase dvattikkhattu bodhisattassa santika gacchati Tassa brhma dussl ahosi ppadhammti sabba paccuppannavatthusadisameva.
Bodhisatto pana imin kraena ovdagahaya oksa na labhmti vutte s mavik ima vacetv nipajjatti atv tass rognucchavika bhesajja cikkhissmti cintetv ha tta, tva ito pahya tass sappikhrarasdni m adsi, gomutte pana pacapani phaldni ca pakkhipitv koetv navatambalohabhjane pakkhipitv lohagandha ghpetv rajju v yotta v rukkha v lata v gahetv ida te rogassa anucchavikabhesajja, ida v piva, uhya v tay bhuttabhattassa anucchavika kamma karohti vatv ima gtha vadeyysi. Sace bhesajja na pivati, atha na rajjuy v yottena v rukkhena v latya v katici pahre paharitv kesesu gahetv kahitv kapparena potheyysi, s takhaaeva uhya kamma karissatti. So sdhti sampaicchitv vuttaniymeneva bhesajja katv bhadde, ima bhesajja pivti ha. Kena te ida cikkhitanti? cariyena, bhaddeti. Apanehi ta, na pivissmti. Mavo na tva attano ruciy pivissasti rajju gahetv attano rogassa anucchavika bhesajja v piva, ygubhattnucchavika kamma v karohti vatv ima gthamha
130. Yathvc ca bhujassu, yathbhuttaca byhara;
ubhaya te na sameti, vc bhuttaca kosiyeti.
Tattha yathvc ca bhujassti yath te vc, tath bhujassu, vt me vijjhantti vcya anucchavikameva katv bhujassti attho. Yathvca vtipi pho yujjati, yathvcytipi pahanti, sabbattha ayameva attho. Yathbhuttaca byharti ya yath te bhutta, tassa anucchavikameva byhara, arogamhti vatv gehe kattabba karosti attho. Yathbhtactipi pho, atha v arogamhti yathbhtameva vatv kamma karohti attho. Ubhaya te na sameti, vcbhuttaca kosiyeti y ca te aya vc vt ma vijjhantti yaca te ida patabhojana bhutta, ida ubhayampi tuyha na sameti, tasm uhya kamma karohi. Kosiyeti ta gottenlapati.
Eva vutte kosiyabrhmaadht cariyena ussukka pannaklato pahya na sakk may esa vacetu, uhya kamma karissmti uhya kamma aksi. cariyena me dusslabhvo to, idni na sakk ito pahya puna evarpa ktunti cariye gravena ppakammatopi viramitv slavat ahosi. Spi brhma sammsambuddhena kiramhi tti sattharipi gravena na puna ancra aksi.
Satth ima dhammadesana haritv jtaka samodhnesi tad jayampatik idni jayampatikva, cariyo pana ahameva ahosinti.

Kosiyajtakavaan dasam.

Kusanivaggo terasamo.

Tassuddna
Kusani ca dummedha, nagalsambakaha;
asilakkhaakalauka, biraggikakosiyanti.