[132] 2. Bhrukajtakavaan
Kusalpadese dhitiy dahya cti ida satth jetavane viharanto ajaplanigrodhe mradhtna palobhanasuttanta rabbha kathesi. Bhagavat hi dito pahya vutta
Daddallamn gachu, tah ca arat rag;
t tattha panud satth, tla bhahava mlutoti. (Sa. ni. 1.161).
Eva yva pariyosn tassa suttantassa kathitakle dhammasabhya sannipatit bhikkh katha samuhpesu vuso, sammsambuddho mradhtaro anekasatnipi dibbarpni mpetv palobhanatthya upasakamantiyo akkhnipi ummletv na olokesi, aho buddhabala nma acchariyanti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva mayha sabbsave khepetv sabbauta sampattassa mradhtna anolokana nma acchariya, ahahi pubbe bodhia pariyesamno sakilesaklepi abhisakhata dibbarpa indriyni bhinditv kilesavasena anoloketvva gantv mahrajja ppuinti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto bhtikasatassa kaniho ahosti sabba heh takkasiljtake vuttanayeneva vitthretabba. Tad pana takkasilnagaravshi bahinagare slya bodhisatta upasakamitv ycitv rajja paicchpetv abhiseke kate takkasilnagaravsino nagara devanagara viya, rjabhavanaca indabhavana viya alakarisu. Tad bodhisatto nagara pavisitv rjabhavane psde mahtale samussitasetacchatta ratanavarapallaka abhiruyha devarjallya nisdi, amacc ca brhmaagahapatikdayo ca khattiyakumr ca sabblakrapaimait parivretv ahasu, devaccharpaibhg soasasahassanakitthiyo naccagtavditakusal uttamavilsasampann naccagtavditni payojesu. Gtavditasaddena rjabhavana meghatthanitaprit mahsamuddakucchi viya ekaninnda ahosi. Bodhisatto ta attano sirisobhagga olokayamnova cintesi sacha tsa yakkhinna abhisakhata dibbarpa olokessa, jvitakkhaya patto abhavissa, ima sirisobhagga na olokessa. Paccekabuddhna pana ovde hitabhvena ida may sampattanti. Evaca pana cintetv udna udnento ima gthamha
132. Kusalpadese dhitiy dahya ca, anivattitatt bhayabhrutya ca;
na rakkhasna vasamgamimhase, sa sotthibhvo mahat bhayena meti.
Tattha kusalpadeseti kusalna upadese, paccekabuddhna ovdeti attho. Dhitiy dahya cti dahya dhitiy ca, thirena abbocchinnanirantaravriyena cti attho. Anivattitatt bhayabhrutya cti bhayabhrutya anivattitatya ca. Tattha bhayanti cittutrsamatta parittabhaya. Bhrutti sarrakampanappatta mahbhaya. Ida ubhayampi mahsattassa yakkhiniyo nmet manussakhdikti bheravrammaa disvpi nhosi. Tenha anivattitatt bhayabhrutya cti. Bhayabhrutya abhveneva bheravrammaa disvpi anivattanabhventi attho. Na rakkhasna vasamgamimhaseti yakkhakantre tsa rakkhasna vasa na agamimha. Yasm amhka kusalpadese dhiti ca dah ahosi, bhayabhrutbhvena ca anivattanasabhv ahumh, tasm rakkhasna vasa na agamimhti vutta hoti. Sa sotthibhvo mahat bhayena meti so mayha aya ajja mahat bhayena rakkhasna santik pattabbena dukkhadomanassena sotthibhvo khemabhvo ptisomanassabhvoyeva jtoti. Eva mahsatto imya gthya dhamma desetv dhammena rajja kretv dndni puni katv yathkamma gato. Satth ima dhammadesana haritv jtaka samodhnesi aha tena samayena takkasila gantv rajjappattakumro ahosinti.
Bhrukajtakavaan dutiy.