[133] 3. Ghatsanajtakavaan

Khema yahinti ida satth jetavane viharanto aatara bhikkhu rabbha kathesi. So hi bhikkhu satthu santike kammahna gahetv paccanta gantv eka gmaka upanissya araasensane vassa upagachi. Tassa pahamamseyeva piya pavihassa paasl jhyittha. So vasanahnbhvena kilamanto upahkna cikkhi. Te hotu, bhante, paasla karissma, kasma tva, vapma tvti-dni vadant temsa vtinmesu. So sensanasappybhvena kammahna matthaka ppetu nsakkhi. So nimittamattampi anuppdetv vutthavasso jetavana gantv satthra vanditv ekamanta nisdi. Satth tena saddhi paisanthra katv ki nu kho te, bhikkhu, kammahna sappya jtanti pucchi. So dito pahya asappyabhva kathesi. Satth pubbe kho, bhikkhu, tiracchnpi attano sappysappya atv sappyakle vasitv asappyakle vasanahna pahya aattha agamasu, tva kasm attano sappysappya na asti vatv tena ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto sakuayoniya nibbattitv viuta patv sobhaggappatto sakuarj hutv ekasmi arayatane jtassaratre skhviapasampanna bahalapattapalsa mahrukkha upanissya saparivro vsa kappesi. Bah saku tassa rukkhassa udakamatthake patthaaskhsu vasant sarravaaja udake ptenti. Tasmica jtassare cao ngarj vasati. Tassa etadahosi ime saku mayha nivse jtassare sarravaaja ptenti, yannha udakato aggi uhpetv rukkha jhpetv ete palpeyyanti. So kuddhamnaso rattibhge sabbesa sakuna sannipatitv rukkhaskhsu nipannakle pahama tva uddhanropita viya udaka pakkudhpetv dutiyavre dhma uhpetv tatiyavre tlakkhandhappama jla uhpesi. Bodhisatto udakato jla uhahamna disv bho, saku, aggin ditta nma udakena nibbpenti, idni pana udakameva ditta. Na sakk amhehi idha vasitu, aattha gamissmti vatv ima gthamha
133. Khema yahi tattha ar udrito, dakassa majjhe jalate ghatsano;
na ajja vso mahiy mahruhe, dis bhajavho sarajja nobhayanti.
Tattha khema yahi tattha ar udritoti yasmi udakapihe khemabhvo nibbhayabhvo, tasmi attapaccatthiko sapatto uhito. Dakassti udakassa. Ghatsanoti aggi. So hi ghata asnti, tasm ghatsanoti vuccati. Na ajja vsoti ajja no vso natthi. Mahiy mahruheti mahiruho vuccati rukkho, tasmi imiss mahiy jte rukkheti attho. Dis bhajavhoti dis bhajatha gacchatha. Sarajja no bhayanti ajja amhka saraato bhaya jta, paisaraahnato bhaya uppannanti attho.
Eva vatv bodhisatto attano vacanakare sakue dya uppatitv aattha gato. Bodhisattassa vacana aggahetv hitasaku jvitakkhaya patt.
Satth ima dhammadesana haritv saccni paksetv jtaka samodhnesi, saccapariyosne so bhikkhu arahatte patihsi.
Tad bodhisattassa vacanakar saku buddhaparis ahesu, sakuarj pana ahameva ahosinti.

Ghatsanajtakavaan tatiy.