[136] 6. Suvaahasajtakavaan

Ya laddha tena tuhabbanti ida satth jetavane viharanto thullananda bhikkhuni rabbha kathesi. Svatthiyahi aataro upsako bhikkhunisagha lasuena pavretv khettapla pesi sace bhikkhuniyo gacchanti, ekekya bhikkhuniy dve tayo bhaike dehti. Tato pahya bhikkhuniyo tassa gehampi khettampi lasuatthya gacchanti. Athekasmi ussavadivase tassa gehe lasua parikkhaya agamsi. Thullanand bhikkhun saparivr geha gantv lasuenvuso atthoti vatv natthayye, yathbhata lasua parikkha, khetta gacchathti vutt khetta gantv na matta jnitv lasua harpesi. Khettaplo ujjhyi kathahi nma bhikkhuniyo na matta jnitv lasua harpessantti? Tassa katha sutv y t bhikkhuniyo appicch, tpi, tsa sutv bhikkhpi, ujjhyisu. Ujjhyitv ca pana bhagavato etamattha rocesu. Bhagav thullananda bhikkhani garahitv bhikkhave, mahiccho puggalo nma vijtamtuypi appiyo hoti amanpo, appasanne pasdetu, pasannna v bhiyyosomattya pasda janetu, anuppanna v lbha uppdetu, uppanna v pana lbha thira ktu na sakkoti. Appiccho pana puggalo appasanne pasdetu, pasannna v bhiyyosomattya pasda janetu, anuppanna v lbha uppdetu, uppanna v pana lbha thira ktu sakkotti-din nayena bhikkhna tadanucchavika dhamma kathetv na, bhikkhave, thullanand idneva mahicch, pubbepi mahicchyevti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto aatarasmi brhmaakule nibbatti. Tassa vayappattassa samnajtik kul pajpati harisu. Tass nand nandvat sundarnandti tisso dhtaro ahesu. Tsu patikula agatsuyeva bodhisatto kla katv suvaahasayoniya nibbatti, jtissaraacassa uppajji. So vayappatto suvaasachanna sobhaggappatta mahanta attabhva disv kuto nu kho cavitv aha idhpapannoti vajjento manussalokatoti atv puna katha nu kho me brhma ca dhtaro ca jvantti upadhrento paresa bhati katv kicchena jvantti atv cintesi mayha sarre sovaamayni pattni koanaghaanakhamni, ito tsa ekeka patta dassmi, tena me pajpati ca dhtaro ca sukha jvissantti. So tattha gantv pihivasakoiya nilyi, brhma ca dhtaro ca bodhisatta disv kuto gatosi, smti pucchisu. Aha tumhka pit kla katv suvaahasayoniya nibbatto tumhe dahu gato. Ito pahya tumhka paresa bhati katv dukkhajvikya jvanakicca natthi, aha vo ekeka patta dassmi, ta vikkiitv sukhena jvathti eka patta datv agamsi. So eteneva niymena antarantar gantv ekeka patta deti, brhma ca dhtaro ca ah sukhit ahesu.
Athekadivasa s brhma dhtaro mantesi amm, tiracchnna nma citta dujjna. Kadci vo pit idha ngaccheyya, idnissa gatakle sabbni pattnipi lucitv gahmti. T eva no pit kilamissatti na sampaicchisu. Brhma pana mahicchatya puna ekadivasa suvaahasarjassa gatakle ehi tva, smti vatv ta attano santika upagata ubhohi hatthehi gahetv sabbapattni luci. Tni pana bodhisattassa ruci vin balakkrena gahitatt sabbni bakapattasadisni ahesu. Bodhisatto pakkhe pasretv gantu nsakkhi. Atha na s mahciya pakkhipitv posesi. Tassa puna uhahantni pattni setni sampajjisu. So sajtapatto uppatitv attano vasanahnameva gantv na puna gamsi.
Satth ima atta haritv na, bhikkhave, thullanand idneva mahicch, pubbepi mahicchyeva mahicchatya ca pana suvaamh parihn. Idni pana attano mahicchatya eva lasuamhpi parihyissati, tasm ito pahya lasua khditu na labhissati. Yath ca thullanand, eva ta nissya sesabhikkhuniyopi. Tasm bahu labhitvpi pamameva jnitabba, appa labhitv pana yathladdheneva santoso ktabbo, uttari na patthetabbanti vatv ima gthamha
136. Ya laddha tena tuhabba, atilobho hi ppako;
hasarja gahetvna, suva parihyathti.
Tattha tuhabbanti tussitabba.
Ida pana vatv satth anekapariyyena garahitv y pana bhikkhun lasua khdeyya, pcittiyanti (pci. 794) sikkhpada papetv jtaka samodhnesi tad brhma aya thullanand ahosi, tisso dhtaro idni tissoyeva bhaginiyo, suvaahasarj pana ahameva ahosinti.

Suvaahasajtakavaan chah.