[137] 7. Babbujtakavaan
Yattheko labhate babbti ida satth jetavane viharanto kamtusikkhpada (pci. 230 dayo) rabbha kathesi. Svatthiyahi kamt nma dhtuvasena pkaanm upsik ahosi sotpann ariyasvik. S dhtara ka aatarasmi gmake samnajtikassa purisassa adsi. K kenacideva karayena mtu ghara agamsi. Athass smiko katiphaccayena dta phesi gacchatu k, icchmi kya gamananti. K dtassa vacana sutv amma, gamissmti mtara pucchi. Kamt ettaka kla vasitv katha tucchahatthva gamissasti pva paci. Tasmiyeva khae eko piacriko bhikkhu tass nivesana agamsi, upsik ta nisdpetv pattapra pva dpesi. So bhikkhu nikkhamitv aassa cikkhi, tassapi tatheva dpesi. Sopi nikkhamitv aassa cikkhi, tassapi tathevti eva catunna janna dpesi Yathpaiyatta pva parikkhaya agamsi, kya gamana na sampajji. Athass smiko dutiyampi, tatiyampi dta phesi. Tatiya phento ca sace k ngacchissati, aha aa pajpati nessmti phesi. Tayopi vre teneva upyena gamana na sampajji, kya smiko aa pajpati nesi. K ta pavatti sutv rodamn ahsi. Satth ta kraa atv pubbahasamaya nivsetv pattacvaramdya kamtya nivesana gantv paattsane nisditv kamtara pucchi kissya k rodatti? Imin nma kraenti ca sutv kamtara samasssetv dhammi katha kathetv uhysan vihra agamsi. Atha tesa catunna bhikkhna tayo vre yathpaiyattapva gahetv kya gamanassa upacchinnabhvo bhikkhusaghe pkao jto. Athekadivasa bhikkh dhammasabhya katha samuhpesu vuso, cathi nma bhikkhhi tayo vre kamtya pakkapva khditv kya gamanantarya katv smikena pariccatta dhtara nissya mah-upsikya domanassa uppditanti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva te cattro bhikkh kamtya santaka khditv tass domanassa uppdesu, pubbepi uppdesuyevti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto psakoakakule nibbattitv vayappatto pariyodtasippo ahosi. Ksirahe ekasmi nigame eko mahvibhavo sehi ahosi, tassa nidhnagatyeva cattlsa hiraakoiyo ahesu. Athassa bhariy kla katv dhanasinehena gantv dhanapihiya msik hutv nibbatti. Eva anukkamena sabbampi ta kula abbhattha agamsi, vaso upacchijji. So gmopi chaito apaattikabhva agamsi. Tad bodhisatto tasmi puragmahne pse uppetv koeti. Atha s msik gocarya caramn bodhisatta punappuna passant uppannasineh hutv cintesi mayha dhana bahu nikkraena nassissati, imin saddhi ekato hutv ida dhana datv masa vikkipetv khdissmti. S ekadivasa eka kahpaa mukhena asitv bodhisattassa santika agamsi. So ta disv piyavcya samlapanto ki nu kho, amma, kahpaa gahetv gatsti ha. Tta, ima gahetv attanpi paribhuja, mayhampi masa harti. So sdhti sampaicchitv kahpaa dya ghara gantv ekena msakena masa kiitv haritv tass adsi. S ta gahetv attano nivsahna gantv yathruciy khdi. Tato pahya iminva niymena divase divase bodhisattassa kahpaa deti, sopiss masa harati. Athekadivasa ta msika biro aggahesi. Atha na s evamha m, samma, ma mresti. Kikra na mressmi? Ahahi chto masa khditukmo, na sakk may na mretunti. Ki pana ekadivasameva masa khditukmosi, udhu niccaklanti? Labhamno niccaklampi khditukmomhti. Yadi eva aha te niccakla masa dassmi, vissajjehi manti. Atha na biro tena hi appamatt hohti vissajjesi. Tato pahya s attano bhata masa dve kohse katv eka birassa deti, eka saya khdati. Atha na ekadivasa aopi biro aggahesi, tampi tatheva sapetv attna vissajjpesi. Tato pahya tayo kohse katv khdanti. Puna ao aggahesi, tampi tatheva sapetv attna mocpesi. Tato pahya cattro kohse katv khdanti. Puna ao aggahesi, tampi tatheva sapetv attna mocpesi. Tato pahya paca kohse katv khdanti. S pacama kohsa khdamn apphratya kilant kis ahosi appamasalohit Bodhisatto ta disv amma, kasm miltsti vatv imin nma kraenti vutte tva ettaka kla kasm mayha ncikkhi, ahamettha ktabba jnissmti ta samasssetv suddhaphalikapsena guha katv haritv amma, tva ima guha pavisitv nipajjitv gatgatna pharushi vchi santajjeyysti ha. S guha pavisitv nipajji. Atheko biro gantv dehi, ajja me masanti ha. Atha na msik are, duhabira, ki te aha masahrik, attano puttna masa khdti tajjesi. Biro phalikaguhya nipannabhva ajnanto kodhavasena msika gahissmti sahasva pakkhanditv hadayena phalikaguhya pahari. Tvadevassa hadaya bhijji, akkhni nikkhamankrappattni jtni. So tattheva jvitakkhaya patv ekamanta paicchannahne pati. Etenpyena aparopi aparopti cattropi jan jvitakkhaya ppuisu. Tato pahya msik nibbhay hutv bodhisattassa devasika dve tayo kahpae deti. Eva anukkamena sabbampi dhana bodhisattasseva adsi. Te ubhopi yvajva metti abhinditv yathkamma gat. Satth ima atta haritv abhisambuddho hutv ima gthamha
137. Yattheko labhate babbu, dutiyo tattha jyati;
tatiyo ca catuttho ca, ida te babbuk bilanti.
Tattha yatthti yasmi hne. Babbti biro. Dutiyo tattha jyatti yattha eko msika v masa v labhati, dutiyopi tattha biro jyati uppajjati, tath tatiyo ca catuttho ca. Eva te tad cattro bir ahesu. Hutv ca pana divase divase masa khdant te babbuk ida phalikamaya bila urena paharitv sabbepi jvitakkhaya pattti. Eva satth ima dhammadesana haritv jtaka samodhnesi tad cattro bir cattro bhikkh ahesu, msik kamt, psakoakamaikro pana ahameva ahosinti.
Babbujtakavaan sattam.