[150] 10. Sajvajtakavaan
Asanta yo paggahtti ida satth veuvane viharanto ajtasattussa rao asantapaggaha rabbha kathesi. So hi buddhna paikaakabhte dussle ppadhamme devadatte pasditv ta asanta asappurisa paggayha tassa sakkra karissmti bahu dhana pariccajitv gaysse vihra kretv tasseva vacana gahetv pitara dhammarjna sotpanna ariyasvaka ghtetv attano sotpattimaggassa upanissaya bhinditv mahvinsa patto. So hi devadatto pathaviya pavihoti sutv kacci nu kho mampi pathav gileyyti bhtatasito rajjasukha na labhati, sayane assdasukha na vindati, tibbakrabhitunno hatthipoto viya kampamno vicarati. So pathavi phalamna viya, avcijla nikkhamanti viya, pathaviy attna giliyamna viya, dittya lohapathaviy uttnaka nipajjpetv ayaslehi koiyamna viya ca samanupassi. Tenassa pahaakukkuasseva muhuttampi kampamnassa avatthna nma nhosi. So sammsambuddha passitukmo khampetukmo paha pucchitukmo ahosi, attano pana apardhamahantatya upasakamitu na sakkoti. Athassa rjagahanagare kattikarattivre sampatte devanagara viya nagare alakate mahtale amaccagaaparivutassa kacansane nisinnassa jvaka komrabhacca avidre nisinna disv etadahosi jvaka gahetv sammsambuddhassa santika gamissmi, na kho pana sakk may ujukameva vattu aha, samma jvaka, saya gantu na sakkomi, ehi ma satthu santika nehti, pariyyena pana rattisampada vaetv ka nu khvajja maya samaa v brhmaa v payirupseyyma, ya no payirupsata citta pasdeyyti vakkhmi, ta sutv amacc attano attano satthrna vaa kathessanti, jvakopi sammsambuddhassa vaa kathessati. Atha na gahetv satthu santika gamissmti. So pacahi padehi ratti vaesi lakkha vata bho dosin ratti, abhirp vata bho dosin ratti, dassany vata bho dosin ratti, psdik vata bho dosin ratti, ramay vata bho dosin ratti, ka nu khvajja maya samaa v brhmaa v payirupseyyma, ya no payirupsata citta pasdeyyti (d. ni. 1.150). Atheko amacco praakassapassa vaa kathesi, eko makkhaligoslassa, eko ajitakesakambalassa, eko pakudhakaccyanassa, eko sacayassa belahaputtassa, eko naputtanigahassti Rj tesa katha sutv tuh ahosi. So hi jvakasseva mah-amaccassa katha paccssati. Jvakopi ra ma rabbha kathiteyeva jnissmti avidre tuh nisdi. Atha na rj ha tva pana, samma jvaka, ki tuhti? Tasmi khae jvako uhysan yena bhagav tenajali pametv eso, deva, bhagav araha sammsambuddho amhka ambavane viharati saddhi ahateasehi bhikkhusatehi. Ta kho pana bhagavanta eva kalyo kittisaddo abbhuggatoti nava arahdigue vatv jtito pahya pubbanimittdibheda bhagavato nubhva paksetv ta bhagavanta devo payirupsatu, dhamma sutu, paha pucchatti ha. Rj sampuamanoratho hutv tena hi, samma jvaka, hatthiynni kapppehti ynni kapppetv mahantena rjnubhvena jvakambavana gantv tattha maalame bhikkhusaghaparivuta tathgata disv santavcimajjhe mahnva viya niccala bhikkhusagha ito cito ca anuviloketv evarp nma me paris na dihapubbti iriypatheyeva pasditv saghassa ajali paggahitv thuti katv bhagavanta vanditv ekamanta nisinno smaaphalapaha pucchi. Athassa bhagav dvhi bhavrehi paimaita smaaphalasutta (d. ni. 1.150 dayo) kathesi. So suttapariyosne attamano bhagavanta khampetv uhysan padakkhia katv pakkmi. Satth acirapakkantassa rao bhikkh mantetv khatya, bhikkhave, rj, upahatya, bhikkhave, rj. Sacya bhikkhave, rj issariyassa kra pitara dhammika dhammarjna jvit na voropessatha, imasmiyeva sane viraja vtamala dhammacakkhu uppajjissatha. Devadatta nissya asantapaggaha katv sotpattiphal parihnoti ha. Punadivase bhikkh dhammasabhya katha samuhpesu vuso, ajtasattu kira asantapaggaha katv dussla ppadhamma devadatta nissya pitughtakakammassa katatt sotpattiphal parihno, devadattena nsito rjti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, ajtasattu idneva asantapaggaha katv mahvinsa patto, pubbepesa asantapaggaheneva attna nsesti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto mahvibhave brhmaakule nibbattitv vayappatto takkasila gantv sabbasippni uggahitv brasiya dispmokkho cariyo hutv paca mavakasatni sippa vcesi. Tesu mavesu eko sajvo nma mavo atthi, bodhisatto tassa matakuhpanakamanta adsi. So uhpanakamantameva gahetv paibhanamanta pana aggahetvva ekadivasa mavehi saddhi dru-atthya araa gantv eka matabyaggha disv mave ha bho, ima matabyaggha uhpessmti. Mav na sakkhissasti hasu. Passantnaeva vo ta uhpessmti. Sace, mava, sakkosi, uhpehti. Evaca pana vatv te mav rukkha abhiruhisu. Sajvo manta parivattetv matabyaggha sakkharhi pahari, byaggho uhya vegengantv sajva galaniya asitv jvitakkhaya ppetv tattheva pati, sajvopi tattheva pati. Ubhopi ekahneyeva mat nipajjisu. Mav drni dya gantv ta pavatti cariyassa rocesu. cariyo mave mantetv tt, asantapaggahakr nma ayuttahne sakkrasammna karont evarpa dukkha pailabhantiyevti vatv ima gthamha
150. Asanta yo paggahti, asanta cpasevati;
tameva ghsa kurute, byaggho sajviko yathti.
Tattha asantanti thi duccaritehi samanngata dussla ppadhamma. Yo paggahtti khattiydsu yo koci evarpa dussla pabbajita v cvardisampadnena, gahaha v uparajjasenpatihndisampadnena paggahti, sakkrasammna karotti attho. Asanta cpasevatti yo ca evarpa asanta dussla upasevati bhajati payirupsati. Tameva ghsa kuruteti tameva asantapaggahaka so dusslo ppapuggalo ghasati sakhdati vinsa ppeti. Katha? Byaggho sajviko yathti, yath sajvena mavena manta parivattetv matabyaggho sajviko jvitasampadnena sampaggahito attano jvitadyaka sajvameva jvit voropetv tattheva ptesi, eva aopi yo asantapaggaha karoti, so dusslo ta attano sampagghakameva vinseti. Eva asantasampagghak vinsa ppuantti. Bodhisatto imya gthya mavna dhamma desetv dndni puni katv yathkamma gato. Satth ima dhammadesana haritv jtaka samodhnesi tad matabyagghuhpanako mavo ajtasattu ahosi, dispmokkho cariyo pana ahameva ahosinti.
Sajvajtakavaan dasam.
Kakaakavaggo pannarasamo.
Tassuddna
Godhasiglaviroca, naguhardhakkaca;
puppharattaca sigla, ekapaaca sajva.
Atha vagguddna
Apaako slavaggo, kurugo ca kulvako;
atthakmo ca sso, itthvaruapyimh.
Litto parosata haci, kusan sampadno;
kakaako pannarasa, satapasa jtakti.
Ekakaniptavaan nihit.
(Pahamo bhgo nihito).