[56] 6. Kacanakkhandhajtakavaan
Yo pahahena cittenti ida satth jetavane viharanto aatara bhikkhu rabbha kathesi. Eko kira svatthivs kulaputto satthu dhammadesana sutv ratanassane ura datv pabbaji. Athassa cariyupajjhy vuso, ekavidhena sla nma, duvidhena, tividhena, catubbidhena, pacavidhena, chabbidhena, sattavidhena, ahavidhena, navavidhena, dasavidhena, bahuvidhena sla nma. Ida casla nma, ida majjhimasla nma, ida mahsla nma. Ida ptimokkhasavarasla nma, ida indriyasavarasla nma, ida jvaprisuddhisla nma, ida paccayapaisevanasla nmti sla cikkhanti. So cintesi ida sla nma atibahu, aha ettaka samdya vattitu na sakkhissmi, sla pretu asakkontassa ca nma pabbajjya ko attho, aha gih hutv dndni puni ca karissmi, puttadraca posessmti. Evaca pana cintetv bhante, aha sla rakkhitu na sakkhissmi, asakkontassa ca nma pabbajjya ko attho, aha hnyvattissmi, tumhka pattacvara gahathti ha. Atha na hasu vuso eva sante dasabala vanditvva yhti te ta dya satthu santika dhammasabha agamasu. Satth disvva ki, bhikkhave, anatthika bhikkhu dya gatatthti ha. Bhante, aya bhikkhu aha sla rakkhitu na sakkhissmti pattacvara niyydeti, atha na maya gahetv gatamhti. Kasm pana tumhe, bhikkhave, imassa bhikkhuno bahu sla cikkhatha. Yattaka esa rakkhitu sakkoti, tattakameva rakkhissati. Ito pahya tumhe eta m kici avacuttha, ahamettha kattabba jnissmi, ehi tva bhikkhu, ki te bahun slena, tiyeva slni rakkhitu sakkhissasti? Rakkhissmi, bhanteti. Tena hi tva ito pahya kyadvra vacdvra manodvranti ti dvrni rakkha, m kyena ppakamma kari, m vcya, m manas. Gaccha m hnyvatti, imni tiyeva slni rakkhti. Ettvat so bhikkhu tuhamnaso sdhu, bhante, rakkhissmi imni ti slnti satthra vanditv cariyupajjhyehi saddhiyeva agamsi. So tni ti slni prentova asi cariyupajjhyehi mayha cikkhita slampi ettakameva, te pana attano abuddhabhvena ma bujjhpetu nsakkhisu, sammsambuddho attano buddhasubuddhatya anuttaradhammarjatya ettaka sla tsuyeva dvresu pakkhipitv ma gahpesi, avassayo vata me satth jtoti vipassana vahetv katipheneva arahatte patihsi. Ta pavatti atv dhammasabhya sannipatit bhikkh vuso, ta kira bhikkhu bahuslni rakkhitu na sakkomti hnyvattanta sabbni slni thi kohsehi sakhipitv ghpetv satth arahatta ppesi, aho buddhna bala nma acchariyanti buddhague kathent nisdisu. Atha satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte bhikkhave, atigarukopi bhro kohsavasena bhjetv dinno lahuko viya hoti, pubbepi pait mahanta kacanakkhandha labhitv ukkhipitu asakkont vibhga katv ukkhipitv agamasti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto ekasmi gmake kassako ahosi. So ekadivasa aatarasmi chaitagmake khette kasi kasati. Pubbe ca tasmi gme eko vibhavasampanno sehi rumattapariha catuhatthyma kacanakkhandha nidahitv klamaksi. Tasmi bodhisattassa nagala lagitv ahsi. So mlasantnaka bhavissatti pasu viyhanto ta disv pasun paicchdetv divasa kasitv atthagate sriye yuganagaldni ekamante nikkhipitv kacanakkhandha gahitv gacchissmti ta ukkhipitu nsakkhi. Asakkonto nisditv ettaka kucchibharaya bhavissati, ettaka nidahitv hapessmi, ettakena kammante payojessmi, ettaka dndipuakiriyya bhavissatti cattro kohse aksi. Tasseva vibhattakle so kacanakkhandho sallahuko viya ahosi. So ta ukkhipitv ghara netv catudh vibhajitv dndni puni katv yathkamma gato. Iti bhagav ima dhammadesana haritv abhisambuddho hutv ima gthamha
56. Yo pahahena cittena, pahahamanaso naro;
bhveti kusala dhamma, yogakkhemassa pattiy;
ppue anupubbena, sabbasayojanakkhayanti.
Tattha pahahenti vinvaraena. Pahahamanasoti tya eva vinvaraatya pahahamnaso, suvaa viya pahasitv samujjotitasappabhsacitto hutvti attho. Eva satth arahattakena desana nihpetv anusandhi ghaetv jtaka samodhnesi tad kacanakkhandhaladdhapuriso ahameva ahosinti.
Kacanakkhandhajtakavaan chah.