[57] 7. Vnarindajtakavaan
Yassete caturo dhammti ida satth veuvane viharanto devadattassa vadhya parisakkana rabbha kathesi. Tasmihi samaye satth devadatto vadhya parisakkatti sutv na, bhikkhave, idneva devadatto mayha vadhya parisakkati, pubbepi parisakkiyeva, tsamattampi pana ktu nsakkhti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto kapiyoniya nibbattitv vuhimanvya assapotakappamo thmasampanno ekacaro hutv nadtre viharati. Tass pana nadiy vemajjhe eko dpako nnappakrehi ambapanasdhi phalarukkhehi sampanno. Bodhisatto ngabalo thmasampanno nadiy orimatrato uppatitv dpakassa orato nadmajjhe eko pihipso atthi, tasmi nipatati, tato uppatitv tasmi dpake patati. Tattha nnappakrni phalni khditv sya teneva upyena paccgantv attano vasanahne vasitv punadivasepi tatheva karoti. Imin niymena tattha vsa kappeti. Tasmi pana kle eko kumbhlo sapajpatiko tass nadiy vasati. Tassa bhariy bodhisatta aparpara gacchanta disv bodhisattassa hadayamase dohaa uppdetv kumbhla ha mayha kho, ayya, imassa vnarindassa hadayamase dohao uppannoti. Kumbhlo sdhu, bhadde, lacchasti vatv ajja ta sya dpakato gacchantameva gahissmti gantv pihipse nipajji. Bodhisatto divasa caritv syanhasamaye dpake hitova psa oloketv aya pso idni uccataro khyati, ki nu kho kraanti cintesi. Tassa kira udakappamaca psappamaca suvavatthpitameva hoti. Tenassa etadahosi ajja imiss nadiy udaka neva hyati, na ca vahati, atha ca panya pso mah hutv payati, kacci nu kho ettha mayha gahaatthya kumbhlo nipannoti. So vmasmi tva nanti tattheva hatv psena saddhi kathento viya bho psti vatv paivacana alabhanto yvatatiya bho psti ha. Pso ki paivacana dassati. Punapi vnaro ki bho psa, ajja mayha paivacana na desti ha. Kumbhlo addh aesu divasesu aya pso vnarindassa paivacana adsi, dassmi dnissa paivacananti cintetv ki, bho vnarindti ha. Kosi tvanti? Aha kumbhloti. Kimattha ettha nipannosti? Tava hadayamasa patthayamnoti. Bodhisatto cintesi ao me gamanamaggo natthi, ajja may esa kumbhlo vacetabboti. Atha na evamha samma kumbhla, aha attna tuyha pariccajissmi, tva mukha vivaritv ma tava santika gatakle gahhti. Kumbhlnahi mukhe vivae akkhni nimmlanti. So ta kraa asallakkhetv mukha vivari, athassa akkhni pithyisu. So mukha vivaritv akkhni nimmletv nipajji. Bodhisatto tathbhva atv dpak uppatito gantv kumbhlassa matthake akkamitv tato uppatito vijjulat viya vijjotamno paratre ahsi. Kumbhlo ta acchariya disv imin vnarindena ati-accheraka katanti cintetv bho vnarinda, imasmi loke cathi dhammehi samanngato puggalo paccmitte adhibhavati. Te sabbepi tuyha abbhantare atthi maeti vatv ima gthamha
57. Yassete caturo dhamm, vnarinda yath tava;
sacca dhammo dhiti cgo, diha so ativattatti.
Tattha yassti yassa kassaci puggalassa. Eteti idni vattabbe paccakkhato niddisati. Caturo dhammti cattro gu. Saccanti vacsacca, mama santika gamissmti vatv musvda akatv gatoyevti eta te vacsacca. Dhammoti vicraapa, eva kate ida nma bhavissatti es te vicraapa atthi. Dhitti abbocchinna vriya vuccati, etampi te atthi. Cgoti attapariccgo, tva attna pariccajitv mama santika gato. Ya panha gahitu nsakkhi, mayhamevesa doso. Dihanti paccmitta. So ativattatti yassa puggalassa yath tava, eva ete cattro dhamm atthi, so yath ma ajja tva atikkanto, tatheva attano paccmitta atikkamati abhibhavatti. Eva kumbhlo bodhisatta pasasitv attano vasahna gato. Satthpi na, bhikkhave, devadatto idneva mayha vadhya parisakkati, pubbepi parisakkiyevti ima dhammadesana haritv anusandhi ghaetv jtaka samodhnesi tad kumbhlo devadatto ahosi, bhariyssa cicamavik, vnarindo pana ahameva ahosinti.
Vnarindajtakavaan sattam.