[59] 9. Bherivdakajtakavaan
Dhame dhameti ida satth jetavane viharanto aatara dubbacabhikkhu rabbha kathesi. Tahi bhikkhu satth sacca kira tva bhikkhu dubbacosti pucchitv sacca, bhagavti vutte na tva bhikkhu idneva dubbaco, pubbepi dubbacoyevti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto bherivdakakule nibbattitv gmake vasati. So brasiya nakkhatta ghuhanti sutv samajjamaale bheri vdetv dhana harissmti putta dya tattha gantv bheri vdetv bahudhana labhi. So ta dya attano gma gacchanto coravi patv putta nirantara bheri vdenta vresi tta, nirantara avdetv maggapaipannassa issarassa bheri viya antarantar vdehti so pitar vriyamnopi bherisaddeneva core palpessmti vatv nirantarameva vdesi. Cor pahamaeva bherisadda sutv issarabher bhavissatti palyitv ati viya ekbaddha sadda sutv nya issarabher bhavissatti gantv upadhrent dveyeva jane disv pothetv vilumpisu. Bodhisatto kicchena vata no laddha dhana ekbaddha katv vdento nsesti vatv ima gthamha
59. Dhame dhame ntidhame, atidhantahi ppaka;
dhantena hi sata laddha, atidhantena nsitanti.
Tattha dhame dhameti dhameyya no na dhameyya, bheri vdeyya no na vdeyyti attho. Ntidhameti atikkamitv pana nirantarameva katv na vdeyya. Kikra? Atidhantahi ppaka, nirantara bherivdana idni amhka ppaka lmaka jta. Dhantena hi sata laddhanti nagare dhamantena bherivdanena kahpaasata laddha. Atidhantena nsitanti idni pana me puttena vacana akatv yadida aaviya atidhanta, tena atidhantena sabba nsitanti. Satth ima dhammadesana haritv anusandhi ghaetv jtaka samodhnesi tad putto dubbacabhikkhu ahosi, pit pana ahameva ahosinti.
Bherivdakajtakavaan navam.