[58] 8. Tayodhammajtakavaan

Yassa ete tayo dhammti ida satth veuvane viharanto devadattassa vadhya parisakkanamevrabbha kathesi.
Atte brasiya brahmadatte rajja krente devadatto vnarayoniya nibbattitv himavantappadese ytha pariharanto attna paicca jtna vnarapotakna vuhippatt ime ytha parihareyyunti bhayena dantehi asitv tesa bjni uppeti. Tad bodhisattopi taeva paicca ekiss vnariy kucchismi paisandhi gahi. Atha s vnar gabbhassa patihitabhva atv attano gabbha anurakkhamn aa pabbatapda agamsi. S paripakkagabbh bodhisatta vijyi. So vuhimanvya viuta patto thmasampanno ahosi. So ekadivasa mtara pucchi amma, mayha pit kahanti? Tta, asukasmi nma pabbatapde ytha pariharanto vasatti. Amma, tassa ma santika nehti. Tta, na sakk tay pitu santika gantu. Pit hi te attna paicca jtna vnarapotakna ythapariharaabhayena dantehi asitv bjni uppetti. Amma, nehi ma tattha, aha jnissmti. S putta dya tassa santika agamsi.
So vnaro attano putta disvva aya vahanto mayha ytha pariharitu na dassati, idneva mretabboti eta liganto viya gha petv jvitakkhaya ppessmti cintetv ehi, tta, ettaka kla kaha gatosti bodhisatta liganto viya nippesi. Bodhisatto pana ngabalo thmasampanno, sopi na nippesi, athassa ahni bhijjankrappattni ahesu. Athassa etadahosi aya vahanto ma mressati, kena nu kho upyena puretaraeva mreyyanti. Tato cintesi aya avidre rakkhasapariggahito saro atthi, tattha na rakkhasena khdpessmti. Atha na evamha tta, aha mahallako, ima ytha tuyha niyydemi, ajjeva ta rjna karomi, asukasmi nma hne saro atthi, tattha dve kumudiniyo, tisso uppaliniyo, paca paduminiyo ca pupphanti, gaccha, tato pupphni harti. So sdhu, tta, harissmti gantv sahas anotaritv samant pada paricchindanto otiapadaeva addasa, na uttiapada. So imin sarena rakkhasapariggahitena bhavitabba, mayha pit attan mretu asakkonto rakkhasena ma khdpetukmo bhavissati aha imaca sara na otarissmi, pupphni ca gahessmti nirudakahna gantv vega gahetv uppatitv parato gacchanto nirudake okse hitneva dve pupphni gahetv paratre pati. Paratratopi orimatra gacchanto tenevupyena dve gahi. Eva ubhosu passesu rsi karonto pupphni ca gahi, rakkhasassa ca ahna na otari.
Athassa ito uttari ukkhipitu na sakkhissmti tni pupphni gahetv ekasmi hne rsi karontassa so rakkhaso may ettaka kla evarpo paav acchariyapuriso na dihapubbo, pupphni ca nma yvadicchaka gahitni, mayhaca ahna na otarti udaka dvidh bhindanto udakato uhya bodhisatta upasakamitv vnarinda, imasmi loke yassa tayo dhamm atthi, so paccmitta abhibhavati, te sabbepi tava abbhantare atthi maeti vatv bodhisattassa thuti karonto ima gthamha
58. Yassa ete tayo dhamm, vnarinda yath tava;
dakkhiya sriya pa, diha so ativattatti.
Tattha dakkhiyanti dakkhabhvo, sampattabhaya vidhamitu jnanapaya sampayutta-uttamavriyasseta nma. Sriyanti srabhvo, nibbhayabhvasseta nma. Pati papadahnya upyapayeta nma.
Eva so dakarakkhaso imya gthya bodhisattassa thuti katv imni pupphni kimattha harasti pucchi. Pit ma rjna ktukmo, tena kraena harmti. Na sakk tdisena uttamapurisena pupphni vahitu aha vahissmti ukkhipitv tassa pacchato pacchato agamsi. Athassa pit dratova ta disv aha ima rakkhasabhatta bhavissatti pahii, so dnesa rakkhasa pupphni ghpento gacchati, idnimhi nahoti cintento sattadh hadayaphlana patv tattheva jvitakkhaya patto. Sesavnar sannipatitv bodhisatta rjna akasu.
Satth ima dhammadesana haritv anusandhi ghaetv jtaka samodhnesi tad ythapati devadatto ahosi, ythapatiputto pana ahameva ahosinti.

Tayodhammajtakavaan aham.