[62] 2. Aabhtajtakavaan
Ya brhmao avdesti ida satth jetavane viharanto ukkahitamevrabbha kathesi. Tahi satth sacca kira tva bhikkhu ukkahitosti pucchitv saccanti vutte bhikkhu itthiyo nma arakkhiy, pubbe pait itthi gabbhato pahya rakkhantpi rakkhitu nsakkhisti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto tassa aggamahesiy kucchismi nibbattitv vayappatto sabbasippesu nipphatti patv pitu accayena rajje patihya dhammena rajja kresi. So purohitena saddhi jta kati. Kanto pana
Sabb nad vakagat, sabbe kahamay van;
sabbitthiyo kare ppa, labhamne nivtaketi. (J. 2.21.308)
Ima jtagta gyanto rajataphalake suvaapsake khipati. Eva kanto pana rj nicca jinti, purohito parjyati.
So anukkamena ghare vibhave parikkhaya gacchante cintesi eva sante sabba imasmi ghare dhana khyissati, pariyesitv purisantara agata eka mtugma ghare karissmti. Athassa etadahosi aa purisa dihapubba itthi rakkhitu na sakkhissmi, gabbhato pahyeka mtugma rakkhitv ta vayappatta vase hapetv ekapurisika katv gha rakkha savidahitv rjakulato dhana harissmti. So ca agavijjya cheko hoti, atheka duggatitthi gabbhini disv dhtara vijyissatti atv ta pakkospetv paribbaya datv ghareyeva vaspetv vijtakle dhana datv uyyojetv ta kumrika aesa purisna dahu adatv itthnayeva hatthe datv pospetv vayappattakle ta attano vase hapesi. Yva ces vahati, tva ra saddhi jta na ki. Ta pana vase hapetv brhmao mahrja, jta kmti ha. Rj sdhti purimaniymeneva ki. Purohito rao gyitv psaka khipanakle hapetv mama mavikanti ha. Tato pahya purohito jinti, rj parjyati. Bodhisatto imassa ghare ekapurisikya ekya itthiy bhavitabbanti pariggahpento atthibhva atv slamass bhindpessmti eka dhutta pakkospetv sakkhissasi purohitassa itthiy sla bhinditunti ha. Sakkomi, devti. Athassa rj dhana datv tena hi khippa nihpehti ta pahii. So rao santik dhana dya gandhadhmacuakapprdni gahetv tassa gharato avidre sabbagandhpaa pasresi. Purohitassapi geha sattabhmaka sattadvrakohaka hoti, sabbesu dvrakohakesu itthnayeva rakkh. hapetv pana brhmaa ao puriso geha pavisitu labhanto nma natthi, kacavarachaanapacchimpi sodhetvyeva pavesenti. Ta mavika purohitoyeva dahu labhati. Tass ca ek paricrik itth atthi. Athass s paricrik gandhapupphamla gahetv gacchant tassa dhuttassa paasampena gacchati. So aya tass paricrikti suhu atv ekadivasa ta gacchanti disv pa uhya gantv tass pdamle patitv ubhohi hatthehi pde gha gahetv amma, ettaka kla kaha gatsti paridevi, avasespi payuttakadhutt ekamanta hatv hatthapdamukhasahnehi ca kappena ca mtputt ekasadisyevti hasu. S itth tesu tesu kathentesu attano asaddahitv aya me putto bhavissatti sayampi roditu rabhi. Te ubhopi kanditv roditv aamaa ligetv ahasu. Atha so dhutto ha amma, kaha vasasti? Kinnarillya vasamnya rpasobhaggappattya purohitassa daharitthiy upahna kurumn vasmi, ttti. Idni kaha ysi, ammti? Tass gandhamldna atthyti. Amma, ki te aattha gatya, ito pahya mameva santik harti mla aggahetvva bahni tamblatakkolakdni ceva nnpupphni ca adsi. Mavik bahni gandhapupphdni disv ki, amma, ajja amhka brhmao pasannoti ha. Kasm eva vadasti? Imesa bahubhva disvti. Na brhmao bahumla adsi, may paneta mayha puttassa santik bhatanti. Tato pahya s brhmaena dinnamla attan gahetv tasseva santik gandhapupphdni harati. Dhutto katiphaccayena gilnlaya katv nipajji. S tassa paadvra gantv ta adisv kaha me puttoti pucchi. Puttassa te aphsuka jtanti? S tassa nipannahna gantv nisditv pihi parimajjant ki te, tta, aphsukanti pucchi. So tuh ahosi. Ki na kathesi puttti? Amma, marantenpi tuyha kathetu na sakkti. Tta, mayha akathetv kassa katheyysi, kathehi, ttti. Amma, mayha aa aphsuka natthi, tass pana mavikya vaa sutv paibaddhacittosmi ta labhanto jvissmi, alabhanto idheva marissmti. Tta, mayha esa bhro, m tva eta nissya cintayti ta asssetv bahni gandhapupphdni dya mavikya santika gantv putto me, amma, mama santik tava vaa sutv paibaddhacitto jto, ki ktabbanti? Sace netu sakkotha, may katoksoyevti. S tass vacana sutv tato pahya tassa gehassa kaakaehi bahu kacavara sakahitv rakkhitthiy upari chaesi. S tena ayamn apeti. Itar teneva niymena y y kici katheti, tass tass upari kacavara chaesi. Tato pahya pana s ya ya harati v harati v, ta ta na kci sodhetu ussahati. Tasmi kle s ta dhutta pupphapacchiya nipajjpetv mavikya santika abhihari. Dhutto mavikya sla bhinditv ekhadvha psdeyeva ahosi. Purohite bahi nikkhante ubho abhiramanti. Tasmi gate dhutto nilyati. Atha na s ekhadvhaccayena smi, idni tay gantu vaatti ha. Aha brhmaa paharitv gantukmoti. S eva hotti dhutta nilypetv brhmae gate evamha aha, ayya, tumhesu va vdentesu naccitu icchmti. Sdhu, bhadde, naccassti va vdesi. Tumhesu olokentesu lajjmi, mukha pana vo sakena bandhitv naccissmti. Sace lajjasi, eva karohti. Mavik ghanasaka gahetv tassa akkhni pidahamn mukha bandhi. Brhmao mukha bandhpetv va vdesi. S muhutta naccitv ayya, aha te ekavra sse paharitukmti ha. Itthilolo brhmao kici kraa ajnanto paharhti ha, mavik dhuttassa saa adsi. So saika gantv brhmaassa pihipasse hatv sse kapparena pahari, akkhni patankrappattni ahesu, sse gao uhahi. So vedano hutv hara te hatthanti ha. Mavik attano hattha ukkhipitv tassa hatthe hapesi. Brhmao hattho muduko, pahro pana thaddhoti ha Dhutto brhmaa paharitv nilyi. Mavik tasmi nilne brhmaassa mukhato saka mocetv tela dya ssa parisambhi. Brhmae bahi nikkhante puna s itth dhutta pacchiya nipajjpetv nhari. So rao santika gantv sabba ta pavatti rocesi. Rj attano upahna gata brhmaa ha jta kma brhmati? Sdhu, mahrjti. Rj jtamaala sajjpetv purimanayeneva jtagta gyitv psake khipati. Brhmao mavikya tapassa bhinnabhva ajnanto hapetv mama mavikanti ha. Eva vadantopi parjitoyeva. Rj jinitv brhmaa, ki vadesi, mavikya te tapo bhinno, tva mtugma gabbhato pahya rakkhanto sattasu hnesu rakkha karonto rakkhitu sakkhissmti maasi, mtugmo nma kucchiya pakkhipitv carantenpi rakkhitu na sakk, ekapurisik itth nma natthi, tava mavik naccitukmmhti vatv va vdentassa tava sakena mukha bandhitv attano jra tava sse kapparena paharpetv uyyojesi, idni ki kathesti vatv ima gthamha
62. Ya brhmao avdesi, va samukhavehito;
aabhtbhat bhariy, tsu ko jtu vissaseti.
Tattha ya brhmao avdesi, va samukhavehitoti yena kraena brhmao ghanasakena saha mukhena vehito hutv va vdesi, ta kraa na jntti attho. Tahi s vacetukm evamaksi. Brhmao pana ta itthi bahumybhva ajnanto mtugmassa saddahitv ma es lajjatti evasa ahosi, tenassa aabhva paksento rj evamha, ayametthdhippyo Aabhtbhat bhariyti aa vuccati bja, bjabht mtukucchito anikkhantakleyeva bhat nt, bhatti v puhti attho. K s? Bhariy pajpati pdaparicrik. S hi bhattavatthdhi bharitabbatya, bhinnasavaratya, lokadhammehi bharitatya v bhariyti vuccati. Tsu ko jtu vissaseti jtti ekasdhivacana, tsu mtukucchito pahya rakkhiyamnsupi eva vippakra pajjantsu bhariysu ko nma paito puriso ekasena vissase, nibbikr es mayti ko saddaheyyti attho. Asaddhammavasena hi mantakesu nimantakesu vijjamnesu mtugmo nma na sakk rakkhitunti. Eva bodhisatto brhmaassa dhamma desesi. Brhmao bodhisattassa dhammadesana sutv nivesana gantv ta mavika ha tay kira evarpa ppakamma katanti? Ayya, ko evamha, na karomi, ahameva pahari, na ao koci. Sace na saddahatha, aha tumhe hapetv aassa purisassa hatthasamphassa na jnmti saccakiriya katv aggi pavisitv tumhe saddahpessmti. Brhmao eva hotti mahanta drursi kretv aggi katv ta pakkospetv sace attano saddahasi, aggi pavishti ha. Mavik attano paricrika pahamameva sikkhpesi amma, tava putta tattha gantv mama aggi pavisanakle hatthaggahaa ktu vadehti. S gantv tath avaca. Dhutto gantv parisamajjhe ahsi. S mavik brhmaa vacetukm mahjanamajjhe hatv brhmaa, ta hapetv aassa purisassa hatthasamphassa nma na jnmi, imin saccena aya aggi m ma jhpesti aggi pavisitu raddh. Tasmi khae dhutto passatha bho purohitabrhmaassa kamma, evarpa mtugma aggi pavespetti gantv ta mavika hatthe gahi. S hattha vissajjpetv purohita ha ayya, mama saccakiriy bhinn, na sakk aggi pavisitunti. Kikrati? Ajja may evarp saccakiriy kat hapetv mama smika aassa purisassa hatthasamphassa na jnmti idni camhi imin purisena hatthe gahitti. Brhmao vacito aha imyti atv ta pothetv nharpesi. Eva asaddhammasamanngat kiret itthiyo tva mahantampi ppakamma katv attano smika vacetu nha evarpa kamma karomti divasampi sapatha kurumn nncittva honti. Tena vutta
Corna bahubuddhna, ysu sacca sudullabha;
thna bhvo durjno, macchassevodake gata. (J. 2.21.347).
Mus tsa yath sacca, sacca tsa yath mus;
gvo bahi tiasseva, omasanti vara vara.
Coriyo kathin het, v ca lapasakkhar;
na t kici na jnanti, ya manussesu vacananti. (J. 2.21.332, 334).
Satth eva arakkhiyo mtugmoti ima dhammadesana haritv saccni paksesi, saccapariyosne ukkahitabhikkhu sotpattiphale patihahi. Satthpi anusandhi ghaetv jtaka samodhnesi tad brasirj ahameva ahosinti.
Aabhtajtakavaan dutiy.