[66] 6. Mudulakkhaajtakavaan

Ek icch pure sti ida satth jetavane viharanto sakilesa rabbha kathesi. Eko kira svatthivs kulaputto satthu dhammadesana sutv ratanassane ura datv pabbajitv paipannako yogvacaro avissahakammahno hutv ekadivasa svatthiya piya caranto eka alakatapaiyatta itthi disv subhavasena indriyni bhinditv olokesi. Tassa abbhantare kileso cali, vsiy koitakhrarukkho viya ahosi. So tato pahya kilesavasiko hutv neva kyassda na cittassda labhati, bhantamigasappaibhgo ssane anabhirato parhakesalomanakho kilihacvaro ahosi. Athassa indriyavikra disv sahyak bhikkh ki nu kho te, vuso, na yath porni indriynti pucchisu. Anabhiratosmi, vusoti.
Atha na te satthu santika nayisu. Satth ki, bhikkhave, anicchamna bhikkhu dya gatatthti pucchi. Aya, bhante, bhikkhu anabhiratoti? Sacca bhikkhti. Sacca bhagavti. Ko ta ukkahpesti? Aha, bhante, piya caranto eka itthi disv indriyni bhinditv olokesi, atha me kileso cali, tenamhi ukkahitoti. Atha na satth anacchariyameta bhikkhu, ya tva indriyni bhinditv visabhgrammaa subhavasena olokento kilesehi kampito, pubbe pacbhi ahasampattilbhino jhnabalena kilese vikkhambhetv visuddhacitt gaganatalacar bodhisattpi indriyni bhinditv visabhgrammaa olokayamn jhn parihyitv kilesehi kampit mahdukkha anubhavisu. Na hi sineru-uppanakavto hatthimatta muapabbata, mahjambu-ummlakavto chinnatae virhagacchaka, mahsamudda v pana sosanakavto khuddakataka kismicideva gaeti, eva uttamabuddhna nma visuddhacittna bodhisattna aabhvakar kiles tayi ki lajjissanti, visuddhpi satt sakilissanti, uttamayasasamaginopi yasakya ppuantti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto ksirahe ekassa mahvibhavassa brhmaassa kule nibbattitv viuta patto sabbasippna pra gantv kme pahya isipabbajja pabbajitv kasiaparikamma katv paca abhi ca aha sampattiyo ca uppdetv jhnasukhena vtinmento himavantappadese vsa kappesi. So ekasmi kle loambilasevanatthya himavant otaritv brasi patv rjuyyne vasitv punadivase katasarrapaijaggano rattavkamaya nivsanaprupana sahpetv ajinacamma ekasmi ase katv jamaala bandhitv bhikkhbhjanamdya brasiya bhikkhya caramno rao gharadvra samppui. Rj tassa iriypatheyeva pasditv pakkospetv mahrahe sane nisdpetv patena khdanyabhojanyena santappetv katnumodana uyyne vasanatthya yci. So sampaicchitv rjagehe bhujitv rjakula ovadamno tasmi uyyne soasa vassni vasi.
Athekadivasa rj kupita paccanta vpasametu gacchanto mudulakkhaa nma aggamahesi appamatt ayyassa upahna karohti vatv agamsi. Bodhisatto rao gataklato pahya attano ruccanavelya rjageha gacchati. Athekadivasa mudulakkha bodhisattassa hra sampdetv ajja ayyo ciryatti gandhodakena nhyitv sabblakrapaimait mahtale casayana papetv bodhisattassa gamana olokayamn nipajji. Bodhisattopi attano vela sallakkhetv jhn vuhya kseneva rjanivesana agamsi. Mudulakkha vkacrasadda sutvva ayyo, gatoti vegena uhahi, tass vegena uhahantiy mahasako bhassi. Tpasopi shapajarena pavisanto deviy visabhgarprammaa indriyni bhinditv subhavasena olokesi. Athassa abbhantare kileso cali, vsiy pahaakhrarukkho viya ahosi. Tvadevassa jhna antaradhyi, chinnapakkho kko viya ahosi. So hitakova hra gahetv abhujitvva kilesakampito psd oruyha uyyna gantv paasla pavisitv phalakattharaasayanassa heh hra hapetv visabhgrammaena baddho kilesaggin ayhamno nirhratya sussamno satta divasni phalakattharae nipajji.
Sattame divase rj paccanta vpasametv gato nagara padakkhia katv nivesana agantvva ayya passissmti uyyna gantv paasla pavisitv ta nipannaka disv eka aphsuka jta maeti paasla sodhpetv pde parimajjanto ki, ayya, aphsukanti pucchi. Mahrja aa me aphsuka natthi, kilesavasena panamhi paibaddhacitto jtoti. Kaha paibaddha te, ayya, cittanti? Mudulakkhaya, mahrjti. Sdhu ayya, aha mudulakkhaa tumhka dammti tpasa dya nivesana pavisitv devi sabblakrapaimaita katv tpasassa adsi. Dadamnoyeva ca mudulakkhaya saamadsi tay attano balena ayya rakkhitu vyamitabbanti. Sdhu, deva, rakkhissmti. Tpaso devi gahetv rjanivesan otari.
Atha na mahdvrato nikkhantakle ayya, amhka eka geha laddhu vaati, gaccha, rjna geha ychti ha. Tpaso gantv geha yci. Rj manussna vaccakuikicca sdhayamna eka chaitageha dpesi. So devi gahetv tattha agamsi, s pavisitu na icchati. Kikra na pavisasti? Asucibhventi. Idni ki karomti. Paijagghi nanti vatv rao santika pesetv gaccha, kuddla hara, pacchi harti harpetv asucica sakraca chapetv gmaya harpetv limppetv punapi gaccha, maca hara, pha hara, attharaa hara, ci hara, ghaa harti ekameka harpetv puna udakharadna atthya pesi. So ghaa dya udaka haritv ci pretv nhnodaka sajjetv sayana atthari. Atha na sayane ekato nisinna dhiksu gahetv tava samaabhva v brhmaabhva v na jnsti oametv attano abhimukha kahi. So tasmi kle sati pailabhi, ettaka pana kla a ahosi. Eva aakara kiles nma. Kmacchandanvaraa, bhikkhave, andhakaraa aakaraanti-di (sa. ni. 5.221) cettha vattabba.
So sati pailabhitv cintesi aya tah vahamn mama cathi apyehi ssa ukkhipitu na dassati, ajjeva may ima rao niyydetv himavanta pavisitu vaatti. So ta dya rjna upasakamitv mahrja, tava deviy mayha attho natthi, kevala me ima nissya tah vahitti vatv ima gthamha
66. Ek icch pure si, aladdh mudulakkhaa;
yato laddh arakkh, icch iccha vijyathti.
Tatrya piattho mahrja, mayha ima tava devi mudulakkhaa alabhitv pure aho vatha eta labheyyanti ek icch si, ekva tah uppajji. Yato pana me aya arakkh vislanett sobhanalocan laddh, atha me s purimik icch gehataha upakaraataha upabhogatahanti uparpari aa nnappakra iccha vijyatha janesi uppdesi. S kho pana me eva vahamn icch apyato ssa ukkhipitu na dassati, ala me imya, tvaeva tava bhariya gaha, aha pana himavanta gamissmti tvadeva naha jhna uppdetv kse nisinno dhamma desetv rao ovda datv kseneva himavanta gantv puna manussapatha nma ngamsi, brahmavihre pana bhvetv aparihnajjhno brahmaloke nibbatti.
Satth ima dhammadesana haritv saccni paksesi, saccapariyosne so bhikkhu arahattaphale patihahi. Satthpi anusandhi ghaetv jtaka samodhnesi tad rj nando ahosi, mudulakkha uppalava, isi pana ahameva ahosinti.

Mudulakkhaajtakavaan chah.